GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

Gujarat Board GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम् Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

GSEB Class 10 Sanskrit  अद्भुतं युद्धम् Textbook Questions and Answers

1. अधोलिखितेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चिनुत
Choose the correct answer from the given . alternatives:

1. सीतायाः अपनयनकाले जटायुः वुत्र तिष्ठन् आसीत्?
(क) वनस्पतिम्
(ख) पर्वतशृङ्गम्
(ग) रथम्
(घ) समीपम्
उत्तरम्:
(क) वनस्पतिम्

2. जटायुः रावणस्य कस्मिन् गात्रे तुण्डं समर्पयत्?
(क) नेत्रे
(ख) चरणे
(ग) मुखे
(घ) पृष्ठे
उत्तरम्:
(घ) पृष्ठे

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

3. क्रोधमूर्च्छितः रावणः जटायु कथम् अभिजघान?
(क) तलेन
(ख) हस्तेन
(ग) बाणेन
(घ) खड्गेन
उत्तरम्:
(ग) बाणेन

4. जटायुः तुण्डप्रहारेण किं व्यापहरत्?
(क) दश मस्तकानि
(ख) दश मुखानि
(ग) दश दक्षिणबाहून
(घ) दश वामबाहून
उत्तरम्:
(घ) दश वामबाहून

5. जटायुः वदति-परदाराभिमर्शनात् नीचां गतिं …….।
(क) निवर्तय
(ख) निवर्तते
(ग) निवर्तयुन्तु
(घ) निवृत्तिः
उत्तरम्:
(क) निवर्तय

6. किं विशेषणं जटायोः पक्षिरात्वं सूचयति?
(क) तीक्ष्णतुण्डः
(ख) अरिन्दमः
(ग) महाबलः
(घ) खगाधिपः
उत्तरम्:
(घ) खगाधिपः

2. एकवाक्येन संस्कृतभाषायाम् उत्तरं लिखत
Answer in one Sanskrit sentence:

1. श्रीमान् जटायुः कीदृशीं गिरां व्याजहार?
उत्तरम्:
श्रीमान् जटायुः शुभां गिराम् व्याजहार।

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

2. जटायुरावणयोः कः वृद्ध कः च युवा?
उत्तरम्:
जटायुरावणयोः जटायुः वृद्धः, रावणः च युवा।

3. रावणस्य चापं कीदृशम् आसीत्?
उत्तरम्:
रावणस्य चापं मुक्तामणि विभूषितं च आसीत्।

4. भग्नधन्वा रावणः कुत्र पतितः?
उत्तरम्:
भग्नधन्वा रावणः भुवि पतितः।

5. जटायुः रावणस्य किम् उत्पाटयामास?
उत्तरम्:
जटायुः रावणस्य केशान् उत्पाटयामास।

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

3. समासप्रकारं लिखत –
Name the type of the compound:
1. खगोत्तम् – सप्तमी तत्पुरुष समासः
2. तीक्ष्णतुण्डः – बहुव्रीहि समासः
3. भग्नधन्वा – बहुव्रीहि समासः
4. हतसारथिः – बहुव्रीहि समासः
5. वामबाहून – कर्मधारय समासः
6. क्रोधमूच्छितः – तृतीया तत्पुरुष समासः

4. उदाहरणानुसारम् अनुस्वारस्य स्थाने परसवर्णम् अनुनासिकं वा लिखत –
Write परसवर्णम् अनुनासिक in place of अनुस्वार।
उदाहरणम् – पर्वतशृंगः – पर्वतशृङ्ग, पर्वतशृङ्गः
2. बभंज – बभञ्ज
3. अरिंदमः – अरिन्दमः

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

5. वचनानुसारं रूपैः रिक्तस्थानानि पूरयत –
Fill in the blanks according to number form:

1. निवर्तयनिवर्तयतम् – निवर्तयत
2. समाचरेत् – समाचरेताम् – समाचरेयुः
3. गमिष्यसि – गमिष्यथ: – गमिष्यथ

6. रेखाङ्कितानां पदानां स्थाने प्रकोष्ठात् उचितं पदं चित्वा प्रश्नवाक्यं रचयत
Choose the correct word from the brackets to replace the underlined word and make interrogative sentences:
(काम्, कुत्र, कीदृशीम्, कः, केन, कीदृशः)

1. जटायुः शुभां गिराम् व्याजहार।
उत्तरम्:
जटायुः कीदृशीम् गिराम् व्याजहार?

2. विरथः रावणः भुवि पपात।
उत्तरम्:
विरथः रावणः कुत्र पपात?

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

3. जटायुः तस्य पृष्ठे तुण्डं समर्पयत्।
उत्तरम्:
कः तस्य पृष्ठे तुण्डं समर्पयत्?

4. रावणः वैदेहीम् आदाय गच्छति।
उत्तरम्:
रावणः काम् आदाय गच्छति?

5. जटायुः तुण्डेन तस्य दश वामबाहून् व्यपाहरत्।
उत्तरम्:
जटायुः केन तस्य दश वामबाहून व्यपाहरत्?

7. अधोलिखितानां प्रश्नानाम् उत्तराणि आङ्ग्लभाषायां लिखत –
Answer the following questions in English:

Question 1.
What are the words used by any to challenge रावण?
Answer:
utery challenged out saying, “I am old and you are young. You are armored. You have a bow and arrows. You are riding the chariot. But you will not go safe taking वैदेही with you.

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

Question 2.
Which weapons did try have?
Answer:
Gery was an old bird. He did not have weapons as Tu did. But he had sharp claws, beak and wings, with these three weapons he tried to prevent रावण from kidnapping सीता।

Question 3.
How did you fall down on the earth?
Answer:
In the extraordinary fight between जटायु and रावण, the bird broke the bow of the demon. His charioteer got wounded. He lost his chariot Tu fell down on the earth catching hold of सीता

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

Question 4.
What did enraged 4 do?
Answer:
Enraged by the scolding of जटायु, रावण with his eyes reddened proceeded to attack the bird. The demon was so angry that his earrings appeared to be made of burning gold.

Question 5.
What did Erary do at the end?
Answer:
In the final stage in the extraordinary fight between the bird open and the demon रावण, the bird attacked रावण using its sharp mouth and pulled out Taul’s ten left shoulders.

Question 8.
जटायोः रावणस्य च कृते प्रयुक्तानि विशेषणानि पृथक् कृरुता –
Separate the adjectives used for जटायु and रावण:
कवची, श्रीमान्, अरिन्दमः, भग्नधन्वा, धन्वी, पवर्तशृङ्गाभः, युवा, पतगोत्तमः, विरथः, क्रोधमूर्च्छितः, वृद्धः, तीक्ष्णतुण्डः, महातेजाः
Answer:
जटायोः विशेषणानि (Adjectives used to describe जटायु):
श्रीमान्, अरिन्दमः, पर्वतशृङ्गाभः, पतगोत्तमः, तीक्ष्णतुण्डः, वृद्धः, महातेजाः रावणस्य विशेषणानि (Adjectives used to describe रावण): कवची, भग्नधन्वा, धन्वी, युवा, विरथः, क्रोधमूञ्छितः

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

GSEB Class 10 Sanskrit अद्भुतं युद्धम् Additional Important Questions and Answers

1. आङ्ग्लभाषायां संक्षिप्तां टिप्पणी लिखत –
Write a short note in English:

1. जटायुः
Answer:
जटायु was the son of अरुण and a semi-divine bird. He was a friend of दशरथ। When रावण was carrying सीता away, he desperately fought with the formidable giant to rescue her but he was mortally wounded and died only after informing राम about सीता.

2. रावण
Answer:
रावण was the son of विश्रवा and केकसी। He was the king of लड़का. His wife was मन्दोदरी, the daughter of मयासुर. He had ten heads and hence his names दशवदन, दशग्रीव or दशमुख.

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

2. कोष्ठकगतपदानि प्रयुज्य अधोलिखितानां वाक्यान संस्कृतानुवादं कुरुत –
Translate following sentences into English using bracketed words:

1. जटायु, the king of birds uttered the auspicious words.
(पक्षिराज शुभ गिर् वद्)
उत्तरम्:
पक्षिराजः जटायुः शुभां गिराम् अवदत्।

2. One should do such work as will bring religious merit.
(पुण्य कर्मन् सम + आ + चर् (potential participle) ।
उत्तरम्:
येन पुण्यं भवेत् तत् कर्म समाचरोयम्।

3. I am old and you are young.
(अस्मिद् स्थविर युवन्, अस्)
उत्तरम्:
अहं स्थविरः अस्मि, त्वं च युवा असि।

4. The king of demons had his eyes reddened due to anger.
(राक्षसराज रक्तनेत्र क्रोध भू)
उत्तरम्:
राक्षसराजः क्रोधेन रक्तनेत्रः अभवत्।

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

5. The king of birds who was very lustrous broke his bow with its feet.
(महातेज खगाधिप चाप भञ्ज)
उत्तरम्:
महातेजाः खगाधिपः स्वचरणाभ्यां तस्य च बभञ्ज।

3. सन्धिं कुरुत
Make Sandhis:

1. ‘यत् + परः + अस्य’ एतस्य सन्धियुक्तः शब्दः कः?
(क) यत्परास्य
(ख) यत्परोऽस्य
(ग) यत्परअस्य
(घ) यत्परेस्य
उत्तरम्:
(ख) यत्परोऽस्य

2. ‘च + अपि + आदाय’ एतस्य सन्धियुक्तः शब्दः कः?
(क) चप्यादाय
(ख) चप्यदाय
(ग) चाप्यादाय
(घ) चप्याआदाय
उत्तरम्:
(ग) चाप्यादाय

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

4. सन्धिविच्छेदं कुरुत
Dissolve sandhis:
1. ‘सपक्षयोर्माल्यवतोः’ एतस्य सन्धिविच्छेदः कः?
(क) सपक्षयोः + माल्यवतो:
(ख) सपक्षयो + माल्यवतो:
(ग) सपक्ष + माल्यवतोः
(घ) सपक्षय + माल्यवतोः
उत्तरम्:
(क) सपक्षयोः + माल्यवतो:

2. ‘केशांश्चोत्पाटयामास’ एतस्य सन्धिविच्छेदः कः?
(क) केशान् + उत्पाटयामास
(ख) केशान् + च + उत्पाटयामास
(ग) केशा + च + उत्पाटयामास
(घ) केशान् + चोत्पाटयामास
उत्तरम्:
(ख) केशान् + च + उत्पाटयामास

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

अद्भुतं युद्धम् Introduction

Ramayan is the first poetical work in Sanskrit and Valmiki who composed it is regarded as the first poet. Ramayan is divided into seven parts (काण्डs). They are:
1. बालकाण्डः
2. अयोध्याकाण्ड:
3. अरण्यकाण्डः
4. किष्किन्धाकाण्ड:
5. सुन्दरकाण्डः
6. युद्धकाण्डः
7. उत्तरकाण्डः
This lesson is from अरण्यकाण्ड. The verses are extracted from the 50 th and 51st Chapter (सर्ग)।

Why is the battle between जटायुः and रावण called marvelous? It is between the king of birds who is old and whose only weapons are his sharp beak, calves and wings on one hand and the king of demons who is young possessing weapons and riding a chariot. सीता had not asked 21 to fight with Ravana. She had asked him only to inform Lord Ram about her abduction because she knew that जटायुः was old and would not be able to save her. In spite of this, जटायुः fights with all his might to prevent a crime against the helpless lady. So even in defeat he commands our respect.

अद्भुतं युद्धम् Prose-Order, Translation And Glossary

1. ततः पर्वतशृंङ्गाभः तीक्ष्णतुण्डः खगोत्तमः।
वनस्पतिगतः श्रीमान् व्याजहार शुभां गिराम्॥1॥

Prose-order : ततः पर्वतशृङ्गाभः तीक्ष्णतुण्डः वनस्पतिगतः श्रीमान् खगोतमः (जटायुः) शुभाम् गिरम् व्याजाहार (अनुष्टुभ्)।

Translation : Then the best of the birds, the majestic Htcry whose beak was sharp (and) whose beauty was like that of a mountain peak (and) who perched on a tree spoke the righteous words.

Glossary : ततः – then : this is an indeclinable, पर्वत शृङ्गाभः – पर्वतस्य शृङ्गम्, पर्वतशृङ्गम् – षष्ठी तत्पुरुष समास, पर्वतशृङ्गगस्य आभा इव आभा यस्य सः बहुव्रीहि समास – whose beauty or lustre (आभा) was like that of a peak (शृङ्गम्) of a mountain; adjective of the noun substantive, खगोत्तमः (जटायुः), तीक्ष्णतुण्ड – तीक्ष्णम् तुण्डम् यस्य सः – बहुव्रीहि समास – having a sharp mouth (beak); adjective of the noun खगोत्तमः, (जटायुः), खगोत्तमः – खग् गच्छति इति खगः (पक्षी) – उपपद तत्पुरुष समास, खगेषु उत्तमः – सप्तमी तत्पुरुष समास, – excellent or the best among the birds,

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

ख – (N) sky, श्रीमान् – beautiful, majestic; adjective of the noun, खगोत्तमः (जटायुः), वनस्पतिगतः – वनस्पतिम् गतः – द्वितीया तत्पुरुष समास, perched on a tree; adjective of खगोत्तमः (जटायुः) जटायु, जटायु was sleeping on the branch of a tree nearby, शुभाम् – virtuous, good, adjective of the feminine noun गिराम्, गिराम् – speech, words, गिर् (feminine noun ending in D accusative singular; object of the verb er so FRIH is in the accusative case, व्याजहार – spoke वि + आ + ह (1P) perfect past tense लिट् लकार, third person singular; verb of the subject खगोत्तमः जटायुः

2. यत् कृत्वा न भवेद् धर्मो न कीर्तिः न यशो ध्रुवम्
शरीरस्य च भवेत् खेदः कस्तत् कर्म समाचरेत्॥2॥

Prose-order : यत् कृत्वा धर्मः न भवेत् न कीर्तिः, न यशः भवेत्। ध्रुवम्, शरीरस्य च खेदः भवेत् तत् कर्म कः समाचरेत्? (अनुष्टुभ)

Translation : Who will perform the act by doing which there will not be the observance of religious or moral duty, which will definitely not lead to fame, glory and which will be the cause of physical exhaustion?

Glossary: यत् कृत्वा – doing which, धर्मः न भवेत् – will not be the observance of moral duty, कीर्ति – fame, praise, यशः – glory, reputation, ध्रुवम् – definitely, खेदः – fatigue, exhaustion, कः समाचरेत् – who will perform.

3. निवर्तय गतिं नीचां परदाराभिमर्शनात्।
न तत् समाचरेत् धीरो यत्परोऽस्य विगर्हयेत्॥3॥

Prose-order : परदाराभिमर्शनात् नीचाम् गतिम् (त्वम्) निवर्तय। यत् परः अस्य विगहेयेत् तत् धीरः न समाचरेत्। (अनुष्टुभ्)

Translation : Reverse the lower course of touching the wife of another person. A wise man will not do anything that another person will censure.

Glossary: परदाराभिमर्शनात् – परस्य दाराः, परदाराः – षष्ठी तत्पुरुष समासः, परदाराणाम् अभिमर्शनम्, तस्मात् – षष्ठी तत्पुरुष समास – touching the wife of another person, नीचाम् गतिम् – lower course, निवर्तय – stop, reverse नि + वृत (1A) causal imperative mood प्रेरक लोट् लकार, second person singular; verb of the subject त्वम्, which is understood परः the other person, विगर्हयेत् – will censure; verb of the subject पर, वि + गर्ह (10P), potential mood, लट् लकार, third-person singular, न समाचरेत् – will not practice, verb of the subject, धीरः (wise, prudent).

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

4. वृद्धोऽहं त्वं युवा धन्वी सरथः कवची शरी।
न चाप्यादान कुशली वैदेहीं मे गमिष्यसि

Prose-order: अहम् वृद्धः, त्वम् युवा, धन्वी, सरथः, कवची, शरी च असि। मे (मत) वैदेहीम् च अपि आदाय (त्वम्) कुशली न गमिष्यसि। (अनुष्टुभ्)

Translation : I am old. You are young. You have a bow. You have an arrow(s). You are a warrior riding a chariot. You are wearing an armour. You will not go safely abducting in from me (i.e., when I am here).

Glossary : धन्वी – having a bow, archer, armed with a bow; धन्विन् (adjective ending in इन्) masculine nominative singular; adjective of त्वम् (रावणः), सरथः – रथेन सह – सहबहुव्रीहि समास, having a chariot, कवची – armored, शरी – having arrows, वैदेहीम् – सीताम् princess of विदेह, आदाय __ – taking, here abducting, कुशली न गमिष्यसि – you will not go safely.

5. इक्युक्तः क्रोधताम्राक्षः तप्तकाञ्चनकुण्डलतः।
राक्षसेन्द्रोऽभिदुद्राव पतगेन्द्रम् अमर्षणः॥5॥

Prose-order : इति उक्तः क्रोधताम्राक्षः तप्तकाञ्चन-कुण्डलः अमर्षणः राक्षसेन्द्रः पतगेन्द्रम् अभिदुद्रावा।

Translation: When thus spoken to (by gery) the intolerant king of demos who was wearing the earrings of pure gold (and) whose eyes were reddened due to anger rushed towards the king of birds.

Glossary: इति उक्तः – who was thus (इति) spoken to by जटायु, क्रोधताम्राक्षः – whose eyes have become red (ताम्र) because of anger (क्रोध) adjective of राक्षसेन्द्रः (king of demons), तप्तकाञ्चनकुण्डलः – wearing earrings of purified (तप्त) gold, अमर्षणः – angry, intolerant, the unforgiving adjective of राक्षसेन्द्रः (रावणः), पतग्रेन्द्रम् – पक्षिराजम् जटायुम, towards जटायु, the king of birds, अभिदुद्राव – ran, rushed, अभि + द्रु (1P) perfect past, लिट् लकार, third-person singular; the verb of the subject, राक्षसेन्द्रः (रावणः)।

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

6. तद् बभूवाद्भुतं युद्धं गृध्रराक्षसयोस्तदा।
सपक्षयोर्माल्यवतोः महापर्वतयोरिव॥6॥

Prose-order: तदा तद् गृधराक्षसयोः, सपक्षयोः माल्यवतोः महापर्वत्यो इव, अद्भुतम् युद्धम् बभूव। (अनुष्टुभ्)

Translation: The miraculous fight between the vulture and the demon took place like the battle between the two great माल्यवत् mountains.

Glossary: गृध्रराक्षसयोः – गृध्रः च राक्षसः च, तयोः इतरेतर द्वंद्व समास – of the vulture and the demon, सपक्षयोः – महापर्वतयोः इव – like the two great mountains having wings, अद्भुतम् युद्धम् बभूव – the miraculous fight took place, बभूव – भू (1P) perfect past tense, लिट् लकार, third person singular.

7. विददार नखैरस्य तुण्डं पृष्ठं समर्पयन्।
केशांश्चोत्पाटयामास नखपक्षमुखायुधः॥7॥

Prose-order: अस्य तुण्डम् पृष्ठे समर्पयन् नखैः विददार। नखपक्षमुखायुधः (सः पक्षिराजः) केशान् च उत्पाटयामास।

Translation: Placing the beak on the (demon’s) back, he scratched the back with his claws. ___The bird having the weapons in the form of claws, wings and beak pulled out (the demon’s) hair.

Glossary: तुण्डम् पृष्ठे समर्पयन् – placing the beak on (रावण’s) back, नखैः (पृष्ठम्) विददार – scratched the back with the nails (claws), वि + द्रु (1P) past perfect tense, लिट् लकार, third person singular, नखपक्षमुखायुद्धः – having weapons of claws, wings, beak; adjective of the noun जटायुः, which is understood, उत्पाटयामास – pulled out, उद् + पट् (10U) perfect past, आमयुक्त लिट् लकार third person singular; verb of the subject, जटायुः।

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

8. ततोऽस्य सशरं चापं मुक्तामणिविभूषितम्।
चरणाभ्यां महातेजा बभञ्ज पतगोत्तमः॥8॥

Prose-order: ततः महातेजाः पतगोत्तमः अस्य मुक्तामणिविभूषितम् सशरम् चापम् चरणाभ्याम् बभञ्ज।

Translation: Then the best of the birds who was very powerful broke Tau’s bow which was decorated with pearls and gems along with the arrow using his own legs.

Glossary: महातेजाः – महत् तेजः यस्य सः – बहुव्रीहि समास – having great lustre, पतगोत्तमः – पतगेषु उत्तमः – सप्तमी तत्पुरुष, best of the birds, मुक्तामणि विभूषितम् – मुक्ता च असौ मणिः च, मुक्तामणिः – कर्मधारय समास, मुक्तामणिना विभूषितम् – तृतीया तत्पुरुष समास, decorated with pearls and gems; adjective of the noun, चापम् सशरम् – शरेण सह — सहबहुव्रीहि समास; along with arrows; adjective of’चापम्’ चरणाभ्याम् – with two feet (claws), बभञ्ज – broke, भञ् (7P) perfect past tense, लिट् लकार – third person singular.

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

9. स भग्नधन्वा विरथो हताश्वो हतसारथिः।
हस्तेनादाय वैदेहीं पपात भवि रावणः॥9॥

Prose-order : सः भग्नधन्वा, विरथः, हताश्वः हतसारथिः रावणः वैदेहीम् हस्तेन आदाय भुवि पपात (अनुष्टुभ्)।

Translation: Tau who was without a chariot, whose bow was broken, horses killed, charioteer killed, making it by hand fell on the ground.

Glossary: भग्नधन्वा – भग्नम् धनुः यस्य सः- बहुव्रीहि समास, whose bow was broken, विरथः – विगतः रथः यस्य सः – प्रादि बहुव्रीहि समास, who was without the chariot, हताश्वः – हताः अश्वाः यस्य सः – बहुव्रीहि समास – whose horses are killed, हतसारथिः – हतः सारथिः यस्य सः – बहुव्रीहि समास – whose charioteer is killed, वैदेहीम् हस्तेन आदाय – taking सीता with his hand, भुवि पपात – fell on the ground, पत् (1P) perfect past tense, forç or third person.

GSEB Solutions Class 10 Sanskrit Chapter 16 अद्भुतं युद्धम्

10. जटायुस्तमतिक्रम्य तुण्डेनाम्य खगाधिपः।
वामबाहून् दश तदा व्यपाहरत् अरिन्दमःon

Prose-order : खगाधिपः अरिन्दमः जटायुः तदा तम् (रावणम्) जुण्डेन अतिक्रम्य अस्य दश वामबाहून् व्यपाहरत्।

Translation: जटायु the king of birds who had defeated the enemies then attacked रावण with his beak and uprooted his ten hands on the left side.

Glossary: खगाधिपः – खगानाम् अधिपः (राजा) – षष्ठी तत्पुरुष समास – the king of birds, i.e., जटायु, अरिन्दमः – one who defeats/kills the enemies, तुण्डेन – with the beak, अतिक्रम्य – attacking, दश वामबाहून् – ten hands on the left side, व्यपाहरत् – uprooted, वि + अप + हृ (1P) past tense, ह्यस्तन भूतकाल, third-person singular; the verb of the subject खगाधिपः।

Leave a Comment

Your email address will not be published. Required fields are marked *