GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1

Gujarat Board GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1 Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 7 Sanskrit पुनरावर्तनम् 1

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1 Textbook Questions and Answers

1. નીચે આપેલ પંક્તિઓનું આરોહ-અવરોહ સાથે ગાન કરો :

(1) वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
त्वग्वस्त्रधारी न च सिद्धयोगी जलं च बिभ्रन्न घटो न मेघः॥
(2) उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः॥

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1

2. નીચે આપેલી પંક્તિઓ પૂરી કરો :

  1. कृष्णमुखी न मार्जारी ___________________ सः पण्डितः॥
  2. दृष्टिपूतं न्यसेत् पादं ___________________ समाचरेत्॥

उत्तर :

  1. कृष्णमुखी न मार्जारी द्विजिह्वा न च सर्पिणी।
    पञ्चभी न पाञ्चाली यो जानाति स पण्डितः।।
  2. दृष्टिपूतं न्यसेत् पादं वस्त्रपूतं पिबेज्जलम्।
    शास्त्रपूतां वदेत् वाणी मनःपूतं समाचरेत्।।

3. નીચે આપેલા ઉદાહરણ પરથી વાક્યો બનાવો અને આપેલી ખાલી જગ્યામાં બીજાં ક્રિયાપદો લખી જાતે અન્ય વાક્યો બનાવો :
ઉદાહરણ : आयुषी हसति।
GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1 1
उत्तर :

  • आयुषी नृत्यति। (આયુષી નાચે છે.) 
  • आयुषी खादति। (આયુષી ખાય છે.)
  • आयुषी पिबति। (આયુષી પીએ છે.)
  • आयुषी उपविशति। (આયુષી બેસે છે.)
  • आयुषी पठति। (આયુષી વાંચે છે.)
  • आयुषी तिष्ठति। (આયુષી ઊભી રહે છે.)
  • आयुषी धावति। (આયુષી દોડે છે.)

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1

4. નીચે આપેલા ફકરાનુ આદર્શ વાચન કરો :

सुरेशः : सुप्रभातम्।
महेशः : नमस्ते श्रीमन्। स्वागतम्। आगच्छतु। उपविशतु।

सुरेशः : धन्यवादः।
महेशः : सर्व कुशलं वा ?

सुरेशः : आम् कुशलम्। भवान् किं करोति?
महेशः : अहं स्वाध्यायं लिखामि।

5. નીચેના પ્રશ્નોના જવાબ સંસ્કૃતમાં લખો :

પ્રશ્ન 1.
कः निर्जीवः बहुभाषकः अस्ति ?
उत्तर:
पादरक्षकः निर्जीवः तथापि बहुभाषकः अस्ति।

પ્રશ્ન 2.
का अमुखी शब्दं कुरुते ?
उत्तर:
अमुखी छोटिका शब्दं कुरुते।

પ્રશ્ન 3.
‘भोजनं रुचिकरम् अस्ति’ एतत् वाक्यं कः वदति ?
उत्तर:
‘भोजनं रुचिकरम् अस्ति।’ एतद् वाक्यं भावेशः वदति।

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1

પ્રશ્ન 4.
‘चायं कोफी वा ?’ एतत् वाक्यं कः वदति ?
उत्तर:
‘चायं कॉफी वा?’ एतद् वाक्यं चेतना वदति।

પ્રશ્ન 5.
पृथिव्यां कति रत्नानि सन्ति ?
उत्तर:
पृथिव्यां त्रीणि रत्नानि सन्ति – जलम्, अन्नम्, सुभाषितम् च इति।

પ્રશ્ન 6.
कार्याणि केन सिध्यन्ति ?
उत्तर:
कार्याणि उद्यमेन सिध्यन्ति।

પ્રશ્ન 7.
पूर्वदिशायां क: रक्षति ?
उत्तर:
पूर्वदिशायां (अस्मान्) माता कालिका रक्षति।

પ્રશ્ન 8.
दक्षिणधाम्नि कः अस्ति ?
उत्तर:
(गूर्जरप्रदेशस्य) दक्षिणधाम्नि कुन्तेश्वरमहादेवः अस्ति।

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1

6. અગાઉના એકમોના આધારે નીચેના વિધાનો સાચાં છે કે ખોટાં તે લખો :

  1. कस्तूरी सिंहात् जायते।
  2. भोजने मोदकः अस्ति।
  3. मनोरथैः कार्याणि सिध्यन्ति।
  4. सुप्तस्य सिंहस्य मुखे मृगाः प्रविशन्ति।
  5. पूर्वदिशायां रक्षति अम्बा।

उत्तर:

  1. कस्तूरी सिंहात् जायते। [ખોટું]
  2. भोजने मोदकः अस्ति। [ખોટું]
  3. मनोरथैः कार्याणि सिध्यन्ति। [ખોટું]
  4. सुप्तस्य सिंहस्य मुखे मृगाः प्रविशन्ति। [ખોટું]
  5. पूर्वदिशायां रक्षति अम्बा। [ખોટું]

7. નીચે આપેલાં શબ્દજૂથોમાંથી અલગ લાગતા પડતા શબ્દ ઉપર)ની નિશાની કરો :
ઉદાહરણ :  आम्रफलम्, सीताफलम्, (कमलम्) द्राक्षाफलम्।

  • मुखम्, सुखम्, हस्तः, उदरम्।
  • काकः, कोकिलः, शुकः, श्वानः।
  • वानरः, शशकः, मशकः, अश्वः।
  • रोटिकाम्, शाटिकाम्, मोदकम्, दालम्।
  • पुस्तकम्, दूरभाषः, सङ्गणकम्, दूरदर्शनम्।

उत्तर:

  • मुखम्, (सुखम्), हस्तः, उदरम्।
  • काकः, कोकिलः, शुकः, (श्वानः)।
  • वानरः, शशकः, (मशकः), अश्वः।
  • रोटिकाम्, (शाटिकाम्), मोदकम्, दालम्।
  • (पुस्तकम्), दूरभाषः, सङ्गणकम्, दूरदर्शनम्।
  • नारिकेलः, लेखनी, (मनोरथः), पादरक्षः
  • व्यञ्जनम्, (लवणम्), ओदनम्, मोदकः
  • जलम्, अन्नम्, (वायुः), सुभाषितम्
  • कृष्णः, (साभ्रमती), कालिका, अम्बा
  • (वक्रः), चञ्चुः, ग्रीवा, पुच्छम्

GSEB Solutions Class 7 Sanskrit पुनरावर्तनम् 1

8. એક વિદ્યાર્થી અને એક વિદ્યાર્થિનીની મદદથી ‘વાર્તાલાપ” એકમની નાટકની જેમ રજૂઆત કરો.
उत्तर:
(તમારા શિક્ષકના માર્ગદર્શન હેઠળ આ વાર્તાલાપને નાટ્યસ્વરૂપ આપો.)

Leave a Comment

Your email address will not be published. Required fields are marked *