GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

   

Gujarat Board GSEB Solutions Class 10 Sanskrit Grammar अभ्यास 5 समास-परिचयः Important Questions and Answers Notes Pdf.

Gujarat Board Class 10 Sanskrit Grammar अभ्यास 5 समास-परिचयः

GSEB Class 10 Sanskrit  समास-परिचयः Textbook Questions and Answers

1. अधोलिखितानां पदानां समासप्रकारं लिखित्

  1. शिलालिखितम्
  2. नीतिनिपुणाः
  3. प्रत्युत्पन्नमतिः
  4. लब्धविजयाः
  5. प्रकृतिनिर्मिताः
  6. अधिगततत्त्वः

उत्तरम्:

  1. शिलालिखितम् – सप्तमी तत्पुरुष समास
  2. नीतिनिपुणाः – सप्तमी तत्पुरुष समास
  3. प्रत्युत्पन्नमतिः – बहुव्रीहि समास
  4. लब्धविजयाः – बहुव्रीहि समास
  5. प्रकृतिनिर्मिताः – तृतीया तत्पुरुष समास
  6. अधिगततत्त्वः – बहुव्रीहि समास

GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

2. निम्नलिखितानि पदानि संयोज्य योग्यं समासं विरचयता

  1. तीक्ष्ण + तुण्ड
  2. कृत + कार्य
  3. न + प्राप्त
  4. गभीर + जल
  5. उग्र + स्वभाव

उत्तरम्:

  1. तीक्ष्ण + तुण्ड = तीक्ष्णतुण्डः
  2. कृत + कार्य = कृतकार्यः
  3. न + प्राप्त = अप्राप्तम्
  4. गभीर + जल = गभीरजलम
  5. उग्र + स्वभाव = वनस्वभावः (उग्रस्वभावा वा)

3. ‘क’ विभागं ‘ख’ विभागेन सह संयोजयत।
GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः
उत्तरम्:

  1. भग्नदन्ता – बहुव्रीहि (स्त्री)
  2. प्राप्तबुद्धि – बहुव्रीहि (पुं.)
  3. परिवारजनः – षष्ठी तत्पुरुष
  4. भयक्रोधो – इतरेतर द्वन्द्व
  5. महावृक्षः – कर्मधारय

GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

GSEB Class 10 Sanskrit  समास-परिचयः Additional Important Questions and Answers

निम्नलिखित वाक्येषु रेखाकितानां पदानां समासविग्रहः समासो वा कृत्वा लिखत
1. सत्यम् अहिंसा च भारतस्य विशिष्टगुणद्वयम् अस्ति।
2. वयं भारतीयाः सर्वान् प्राणिनः आत्मवत् पश्यामः।
3. वयं अज्ञाननिद्रां परित्यज्य जीवन मूल्यानि जीवने धारयेम्।
4. देवयानः पन्थाः सत्येन विततः।
5. तत् हि सत्यस्य परमम् निधानम् अस्ति।
6. सर्वभूतेषु चात्मानं ततो न विजुगुप्सते।
7. तत् दुर्गं पथः कवयो वदन्ति।
8. अरुण एष प्रकाशः पूर्वस्यां भगवतो मरीचिमालिनः
9. ब्रह्माण्डभाण्डस्य दीपकः सूर्यः वर्तते।
10. सूर्यः एव रोलम्बकदम्बस्य अवलम्बः वर्तते।
11. सर्वव्यवहारस्य सूत्रधारः अस्ति।
12. अयम् एव वत्सरं द्वादशसु भागेषु विभनक्ति।
13. अयम् एव षण्णाम् ऋतूणाम् कारणम् अस्ति।
14. एष एव दक्षिणम् अयनम् अङ्गीकरोति।
15. परमेष्ठिनः परार्द्धसङ्ख्या एनमेव अश्रित्य भवति।
16. अन्यथा निराधारा पृथिवी कथम् आकाशे तिष्ठेतू
17. अतः सुगाङ्गप्रासादस्य उपरि स्थिताः प्रदेशाः संस्क्रियन्ताम्।
18. किं ब्रूथ? कौमुदी-महोत्सवः प्रतिषिद्धः?
19. अयमागतः एव देवः चन्द्रगुप्तः
20. देव! कः अन्यः जीवितुकामो देवस्य शासनम् अतिवर्तेत?
22. कथं स्पर्धते मयां सह दुरात्मा राक्षसः?
21. ततः प्रविशति स्वभवनगतः आसनस्थः चाणक्यः।
23. इतः शिष्यैः आनीतानां दर्भाणाम् स्तूपः।
24. अत्र जीर्णाः भित्तयः सन्ति।
25. अतएव निस्पृहत्यागिभिः एतादृशैः जनैः राजा तृणवद् गण्यते।
26. आर्य! देवः चन्द्रगुप्तः आर्य शिरसा प्रणम्य विज्ञापयति।
27. सः सुगाङ्गप्रासाद् अस्ति।
28. अये सिंहासनम् अध्यास्ते वृषलः।
29. किन्तु न कदाचित् आर्यस्य निष्प्रयोजना प्रवृत्तिः।
30. वृषल! किम् अस्थाने महान् प्रजाधनापव्ययः?
31. आर्येण एव सर्वत्र निरुद्धचेष्टस्य मे बन्धनम् इव राज्यम्।
32. दूरदृष्टिः फलप्रदा
33. प्रत्युत्पन्नमतिः शीघ्रमेव निर्णयं कृत्वा आत्मरक्षां करोति।
34. येषाम् अन्यत्र अपि विद्यमाना सुखावहा गतिः भवति।
35. कृतप्रयत्नः गृहे अपि न जीवति।
36. अहो! विपुला हिमराशिना धवलाः एते लद्दाखप्रदेशीया गिरयः अतीव शोभन्ते।
37. शृणुत, उत्तुङ्गपर्वतानाम् उपत्यकाभूमिम् लद्दाख इति वदन्ति।
38. पश्यन्तु, कथं लद्दाखे आस्तृतः नीलाकाशः छत्रवत् प्रतीयते।
39. ग्रीष्मे नीलवर्णा भूमिः धूसरवर्णा जायते।
40. एषः बौद्धधर्मस्य प्रसिद्धः प्राचीनश्च श्वेतस्तूपः
41. रात्रौ अयं दीपेषु प्रज्वलितेषु भव्यम् आलोकं वितरति।
42. भगवतो बुद्धस्य विशालकाया मूर्तिः पर्यटकानाम् आकर्षणकेन्द्रम्।
43. बौद्धानां सामाजिक जीवनं कीदृशम् वर्तते?
44. बौद्धानां ‘गम्पा’ नाम वार्षिकोत्सवः शीते आयाति।
45. ‘ताहथोकदीनि ग्रीष्मपर्वाणि’ भगवन्तं बुद्ध प्रति भक्तिभावं दर्शयन्ति।
46. मठेषु उत्कीर्णाः लेखाः भित्तिलेखाः च तिब्बतशैल्याः परिचायकाः।
47. लद्दाखस्य प्राकृतिक स्थलानां विषये किमपि भवती ब्रवीतु।
48. कारगिले आक्रमण कारिणाम् अपसारणाय भारतीयैः वीरैः यत् शौर्यं प्रदर्शितम्।
49. उपत्यकाभूमिषु शीते ऋतौ महान् हिमराशिः निपतति।
50. घनीभूतं हिमं गिरिराजस्य शोभां सततं प्रवर्धयति।
51. महाकवेः कालिदासस्य पद्यम् अस्य सौन्दर्यं सततं वर्णयति।
52. अनन्तरत्नप्रभवस्य यस्य।
53. सुधामुचः वाचः।
54. सन्मार्ग च सूक्तयः सुभाषितानि का प्रदर्शयन्ति।
55. संस्कृतवाङ्मयं सहस्रशः सुमधुरवचनैः अलङ्कृतम् वर्तते।
56. ते मूढधियः पराभवं व्रजन्ति।
57. इषवः तथाविधान् असंवृत्ताङ्गान् प्रविश्य तं नन्ति।
58. यः अधिपं साधु न शास्ति स किंसखा
59. यः हितान् न संशृणुते स किंप्रभुः
60. नृपेषु अमात्येषु च अनुकूलेषु हि सर्वसम्पदः सदा रतिं कुर्वते।
62. यदि सदविद्या तदा धनैः किम्?
63. अयं पाठः ‘चारुदत्तं’ नाटकस्य प्रथमाङ्कात् सङ्कलितः।
64. मैत्रेयः विनोदप्रियः विपत्तौ अपि चारुदत्तस्य विश्वासपात्रम् अस्ति।
65. एवं शोभनानां भोजनानाम् दात्री भव।
66. ततः प्रविशति चारुदत्तो, विदूषकः चङ्गेरिकाहस्ता चेटी च।
67. भोः दारिद्र्यं खलु नाम मनस्विनः पुरुषस्य सोच्छ्वासं मरणम्।
68. दानेन विपन्नविभवस्य, बहुलपक्षचन्द्रस्य ज्योत्स्ना परिक्षय इव।
69. भवतः रमणीयोऽयं दरिद्रभावः
70. न खलु अहम् नष्टां श्रियम् अनुशोचामि।
71. एतत्तु मेनष्टधनश्रियः मां दहति।
72. अस्माकं छात्रैः यद् विशिष्टाध्ययनं कृतं तस्य परिचयः अस्मभ्यम् लाभप्रदः भविष्यति।
73. अस्माकं मध्ये ग्रीष्मावकाशपरियोजनाकार्ये सर्वोत्तमान् अङ्कान् लब्धवन्तः छात्राः सन्ति।
74. एते स्वाध्ययनस्य विशिष्टांशान् अत्र प्रस्तोष्यन्ति।
75. त्रिपुरविमानस्य प्रथमः भागः, पृथिव्याः तले सञ्चरति।
76. द्वितीयभागः जलस्य अन्तः बहिः च विहरति।
77. सुश्रुतः प्रथमः त्वक्प्रत्यारोपकः आसीत्।
78. तस्माद् दक्षिणपार्श्वे सलिलं पुरुषद्वये स्वादु।
79. मिहिरेण बहुमूल्या सामग्री सङ्कलिता।
80. वयं वर्तमानकाले सङ्गणकस्य प्रयोगं कुर्मः।
81. सूर्य प्रति पूर्वाभिमुखा पृथिवी 365.25 वारं प्रतिवर्ष भ्रमति।
82. कौटिल्यस्य अर्थशास्त्रं तु अद्भुतः ग्रन्थः यत्र बहवः विषयाः वर्णिताः।
83. धन्यवादः। प्रियबान्धवाः
84. इयं सर्वे दिल्लीस्थ-लौहस्तम्भेन परिचिताः एव।
85. अन्ये विस्मयकराः स्तम्भाः सन्ति।
86. सुचिन्दरं देवालये स्थिताः सङ्गीतमयाः स्तम्भाः
87. फतेहपुरसीकरी मध्ये स्थिताः ध्वनिवाहकाः स्तम्भाः वैज्ञानिकानां गौरवगाथा वर्णयन्ति।
88. ये छात्राः भारतीयविज्ञानक्षेत्रे विशिष्टाः उपलब्धीः आधृत्य अध्ययनं करिष्यन्ति।
89. अस्माकं प्राचार्यमहोदयः सम्मानपत्राणि प्रदास्यन्ति।
90. सः सम्राटः चन्द्रगुप्तस्य आदेशस्य उल्लङ्घनम् अपि कर्तुम् उत्सहते स्म।
91. राज्यं हि नाम धर्मवृत्तिपरकस्य नृपस्य कृते महत् कष्टदायकम्
उत्तरम्:
1. विशिष्टं गुणद्वयम् (कर्मधारयः)
2. सर्वप्राणिनः (कर्मधारयः)
3. अज्ञानम् एव निद्रा (कर्मधारयः)
4. देवयान पन्थाः (कर्मधारयः)
5. परमनिधानम् (कर्मधारयः)
6. सर्वेषु भूतेषु (कर्मधारयः)
7. दुर्गपथः (कर्मधारयः)
8. मरीचयः एव मालाः यस्य तस्य (बहुव्रीहिः)
9. ब्रह्माण्डम् एव भाण्डम्, तस्य (कर्मधारयः)
10. रोलम्बः कदम्बः, तस्य (कर्मधारयः)
11. सर्वः व्यवहारः, तस्य (कर्मधारयः)
12. द्वादशभागेषु (कर्मधारयः)
13. षड़तूणाम् (कर्मधारयः)
14. दक्षिणायनम् (कर्मधारयः)
15. परार्धा सङ्ख्या (कर्मधारयः)
16. निराधारपृथिवी (कर्मधारयः)
17. सुगाङ्गः प्रासादः, तस्य (कर्मधारयः), स्थितप्रदेशाः (कर्मधारयः)
18. महान् उत्सवः (कर्मधारयः)
19. देवचन्द्रगुप्तः (कर्मधारयः)
20. जीवितुम् कामयते येन सः (बहुव्रीहिः)
21. स्वम् भवनम् गतम् येन सः (बहुव्रीहिः), आसने स्थः यः सः (बहुव्रीहिः)
22. दुष्टः आत्मा यस्य सः (बहुव्रीहिः)
23. शिष्यानीत दर्भाणाम् (कर्मधारयः)
24. जीर्णभित्तयः (कर्मधारयः)
25. निस्पृहै: त्यागिभिः (कर्मधारयः), एतादृज्जनैः (कर्मधारयः)
26. देवचन्द्रगुप्तः (कर्मधारयः)
27. सुगाङ्गे प्रासादे (कर्मधारयः)
28. सिंह इव आसनम् (कर्मधारयः)
29. निर्गतम् प्रयोजनम् यस्याः सा (बहुव्रीहिः)
30. महाप्रजाधनापव्ययः (कर्मधारयः)
31. निरुद्धा चेष्टा यस्य तस्य (बहुव्रीहिः)
32. फलम् प्रददाति या सा (बहुव्रीहिः)
33. प्रत्युत्पन्ना मतिः यस्मिन् सः (बहुव्रीहिः),
34. सुखम् आवहति या सा (बहुव्रीहिः)
35. कृतम् प्रयत्नम् येन सः (बहुव्रीहिः)
36. लद्दाखप्रदेशीयगिरयः (कर्मधारयः)
37. उत्तुङ्गानाम् पर्वतानाम् (कर्मधारयः),
38. नीलः आकाशः (कर्मधारयः)
39. नीलः वर्णः यस्यः सा (बहुव्रीहिः), धूसरः वर्णः यस्याः सा (बहुव्रीहिः)
40. श्वेतः स्तूपः (कर्मधारयः)
41. भव्यालोकम् (कर्मधारयः)
42. विशालकाय मूर्तिः (कर्मधारयः)
43. सामाजिक जीवनम् (कर्मधारयः)
44. वार्षिक: उत्सवः (कर्मधारयः)
45. भगवबुद्धं (कर्मधारयः)
46. उत्कीर्णलेखाः (कर्मधारयः),
47. प्राकृतिकानाम् स्थलानाम् (कर्मधारयः)
48. भारतीयवीरैः (कर्मधारयः)
49. शीतों (कर्मधारयः), महाहिमराशिः (कर्मधारयः)
50. घनीभूतहिमं (कर्मधारयः)
51. महतः कवे:/महान् कविः, तस्य (कर्मधारयः)
52. अनन्तानि रत्नानि प्रभवन्ति यस्मात् सः, तस्य (बहुव्रीहिः)
53. सुधाम् मुञ्चन्ति याः ताः (बहुव्रीहिः)
54. सत् च तत् मार्गम् (कर्मधारयः)
55. सुमधुरैः वचनैः (कर्मधारयः)
56. मूढाः धियः येषां ते (बहुव्रीहिः)
57. असंवृत्तानि अङ्गानि येषां तान् (बहुव्रीहिः)
58. किम् च सः सखा (कर्मधारयः)
59. किम् च सः प्रभुः (कर्मधारयः)
60. सर्वाः सम्पदः (कर्मधारयः)
61. शोभना महिमा (कर्मधारयः)
62. सत् च सा विद्या (कर्मधारयः)
63. प्रथमः अङ्कः, तस्मात् (कर्मधारयः)
64. विनोदम् प्रियम् यस्मै सः (बहुव्रीहिः)
65. सुभोजनानाम् (कर्मधारयः)
66. चङ्गेरिका हस्ते यस्याः सा (बहुव्रीहिः)
67. मनस्वीपुरुषस्य (कर्मधारयः)।
68. विपन्न विभवः यस्य तस्य (बहुव्रीहिः), बहुलपक्षस्य चन्द्रस्य (कर्मधारयः)
69. दरिद्रः भावः (कर्मधारयः)
70. नष्टश्रियम् (कर्मधारयः)
71. नष्टे धनम् च श्री: च यस्य सः (बहुव्रीहिः)
72. विशिष्टम् अध्ययनम् (कर्मधारयः)
73. सर्वोत्तमाङ्कान् (कर्मधारयः)
74. विशिष्टः अंशः, तान् (कर्मधारयः)
75. प्रथमभागः (कर्मधारयः)
76. द्वितीयः भागः (कर्मधारयः)
77. त्वचः प्रत्यारोपणं करोति यः सः (बहुव्रीहिः)
78. दक्षिणे पार्वे (कर्मधारयः)
79. बहुमूल्यसामग्री (कर्मधारयः)
80. वर्तमाने काले (कर्मधारयः),
81. पूर्वाभिमुख पृथिवी (कर्मधारयः)
82. अद्भुतग्रन्थः (कर्मधारयः), बहुविषयाः (कर्मधारयः)
83. प्रियाः बान्धवाः (कर्मधारयः)
84. दिल्लीस्थेन लौहस्तम्भेन (कर्मधारयः)
85. विस्मयम् कुर्वन्ति ये ते (बहुव्रीहिः)।
86. सङ्गीतमयस्तम्भाः (कर्मधारयः)
88. विशिष्टोपलब्धीः (कर्मधारयः)
89. प्राचार्यः महोदयः (कर्मधारयः)
90. सम्राट्चन्द्रगुप्तस्य (कर्मधारयः)
91. धर्मवृत्तिपरकनृपस्य (कर्मधारयः), महाकष्टदायकम् (कर्मधारयः)

GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

समास-परिचयः

Mainly there are four kinds of compounds (समास) in Sanskrit: 1. अव्ययभाव, 2. तथूपुरुषु, 3.बहुव्रीहि Egile, 4. द्न्द Out of these you have already studied in standard IX two kinds of compounds, namely तत्पुरुष and द्वन्द्व. Here you have to study कर्मधारय considered to be a kind of तत्पुरुष compound and बहुव्रीहि compounds. It is necessary to have some revision of some matters you have studied last year regarding compound before we start the study of कर्मधारय and बहुव्रीहि. Read the following sentences carefully.

1. सेवितव्यः महान् वृक्षः
2. सेवितव्यः महावृक्षः

After reading these couple of sentences, it is understood that the two underlined words which are used in the first sentence are also used in the second sentence with the use of the compound (i.e. becoming one word, becoming short). Here it can be seen that two noun words महान् and वृक्ष: are there in the first sentence and they have been used is different words and with them are added different suffix of case. After that seeing in another sentence, these two noun words have been used as one like महावृक्षः। with the use of the compound. At the end of two nouns in that sentence, only one suffix of case has been added. You have learned that the reason for this is compound.
Now, let us go for further study of the compound.

समास-परिचयः 1. कर्मधारय समास

कर्मधारय समास is a sub-kind (sub-division) of तत्पुरुष समास and so it is also recognized as कर्मधारय तथूपुरुषु This compound has two words of adjective and one/another noun (qualifier and qualified). (See अभ्यास 2 for understanding adjective and substantive.) For example, read the following two sentences:

1. सरोवरे नीलं कमलं वर्तते।
2. सरोवरे नीलकमलं वर्तते।

Here in the first sentence, two words like नीलम् and कमलंम् are there and both are in first case. These two words of first sentence are in the first case but by making them compound both have been used as one in the second sentence.

You have to remember that –
1. Here ich is an adjective word नीलम् and कमलंम् is a noun word.
2. When a compound is made of adjectives and nouns then in the earlier word and in the latter word similar case is used. Here both the words are in the first case.
3. Such adjective and noun words of तत्पुरुष compound are known as कर्मधारय compound.  While making dissolution of such type of adjective and noun words (if both the words are masculine) in between both the words च असौ (चासौ)(If feminine) च असौ (चासौ) and (if neuter) words are placed. For example:

GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

1. वामः च असौ बाहुः – वामबाहुः।
2. मुक्ता च असौ (चासौ) मणिः – मुक्तामणिः।
3. विक्रान्तं च तत् कार्यम् – विक्रान्तकार्यम्।

In the above sentences, the compound has been made with the masculine adjective, masculine noun: with a feminine adjective feminine noun and with a neuter adjective neuter noun.

Now, read the following one sentence:
1. पाणिनेः कृतिः। अष्टाध्यायी वर्तते।
2. पाणिने कृति अष्टानाम् अध्यायानां समाहारः वर्तते।

In the first sentence, there is a compound in the word अष्टाध्यायी. In the second sentence its विग्रह वाक्य. अष्टानाम् अध्यायानां समाहारः has been used. Remember that in this विग्रह वाक्य, the word अष्टानाम् is an adjective and the word अष्टानाम् is a noun. There is a sixth case, i.e., similar cases in both these adjectives and noun words. Thus, here as the compound has been made of adjective and noun of a similar case, this is कर्मधारय तत्पुरुष compound. But there is also another specialty, and it is that this compound of adjective and noun is in the sense of assemblage (i.e., a group of something).

If a numerical word is there as the first word in this type of तत्पुरुष compound with the sense of assemblage, then it is called द्विगु compound. If the द्विगु compound is ending with आ (आकरत्न) then it is used permanently in the feminine gender (and because of this suffix of feminine expression – is added). As assemblage sense is attached with this compound, for showing this at the time of giving विग्रहवाक्य of the compound sentence, समाहार: the word is also placed at the end of both the words. As – अष्टानाम्: अध्यायानां समाहारः – अष्टाध्यायी This is the example of द्विगु (कर्मधारय) तत्पुरुष Being a kind of you compound, only in a Here the later word is given prime importance.

GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

समास-परिचयः 2. बहुव्रीहि समास

Now read the following sentences:
1. तीक्ष्णबद्धिः जनः सर्वान् अर्थान् धिया पश्यति।
2. बहुमत्स्य अयं हृदः।
3. अर्जुनः अपि जातहर्षः तैः सह संलग्नः अभवत्।

In all these above sentences the underlined words are compound words and here it is बहुव्रीहि compound. Whitle parting these compound words, i.e., making dissolution (विग्रह) (तीक्ष्णबुद्धिः ) तीक्ष्णा बुद्धिः, सस्य सः, (बहुमत्स्यः) बहवः मत्स्याः यस्मिनृ सः, (जातहर्षः) जातः हर्षः यस्य सः these four words are used in each of the cases. See carefully all these words used in the dissolution (विग्रह) of बहुव्रीहि compound and you will understand that –

1. Out of these parted four words the compound has been made of only two words.
2. In the used two words of which compound has been made the first case has been used similarly.
3. Another two words which are seen in विग्रह वाक्य of बहुव्रीहि compound only, except that they are not seen in the विग्रह वाक्य of another compound. (Therefore, this has to be considered why these words are used only in बहुव्रीहि compound and not in any other compound.)

Now, noting three matter we have to learn the process of बहुव्रीहि compound. Remember.
1. बहुव्रीहि compound can be made of the words with multiple cases at one time together.
2. As many cases of words are to be added in the compound, all of them will be in first case.
3. All the words assumed to be in the compound give up their own meaning and tell the meaning of another word. (For showing only such meaning of another word addition of words like यस्य सः is used in the विग्रहवाक्य.

GSEB Solutions Class 10 Sanskrit अभ्यास 5 समास-परिचयः

See some uses:
1. स्नेहपूर्णदृष्टि (कुमारः)। The विग्रहवाक्य of this is – स्नेहपूर्ण दृष्टिः यस्य सः।
2. लब्धपदः (नीचः)। The विग्रहवाक्य of this is – लब्धं पदं येन सः।
3. गतरोगः (नरः)। The विग्रहवाक्य of this is – गतः रोगः यस्य सः।
4. कृतबुद्धिः (ऋषिः)। The विग्रहवाक्य of this is – कृता बुद्धिः येन सः।

Here in the first use the compound has been made of two words like स्नेहपूर्ण and दृष्टि: in the sentence. These two words are in first case. These two words, after giving up their own meanings (which are स्नेहपूर्ण means full of affection and दृष्टि: means look) take the meaning of another word like कुमारः For showing the meaning of this another word (the proper form of pronoun here), the word यस्य has been used in the विग्रहवाक्य. in the same way in the use like लब्धपदः (नीचः) the compound has been made of two words लब्धम् and पदम्. These two words are in the first case and have taken the meaning of another word like नीचः Thus, its विग्रहवाक्य is लब्धं पदं योन सः In this way, बहुव्रीहि compound becomes an adjective, e.g., पीतमभार: विषुनु:।

In this way in all the uses of बहुव्रीहि the arrangement of the compound has to be considered. As we have seen above both the words, used in बहुव्रीहि compound give the meaning of another word, and so the word ending with बहुव्रीहि is used mostly as an adjective. Because of this the word of बहुव्रीहि compound has to be kept according to the gender of its noun. So it goes on changing. This means that if the noun is of masculine gender, the word ending with बहुव्रीहि compound has to be used in masculine gender if the noun is in the feminine gender, the word ending with बहुव्रीहि compound has to be used in feminine and if the noun is in neuter gender the word ending with बहुव्रीहि compound has also to be used in the neuter gender.

Leave a Comment

Your email address will not be published. Required fields are marked *