GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

   

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

GSEB Class 9 Sanskrit आचार्यः चरकः Textbook Questions and Answers

1. विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
Choose suitable answers from following alternatives.

1. चरकसंहितायाः प्रकरणेषु कति अध्यायाः सन्ति?
(क) 120
(ख) 122
(ग) 100
(घ) 210
उत्तरम्:
(क) 120

2. हिताहारविहारसेवी नरः कीदृशो भवति?
(क) अरोगी
(ख) विद्वान्
(ग) आप्तोपसेवीं
(घ) बलवान्
उत्तरम्:
(क) अरोगी

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. ‘ज्वरः’ इति शब्दस्य अर्थः कः?
(क) Jewellery
(ख) Fever
(ग) Little
(घ) Old age
उत्तरम्:
(ख) Fever

4. ‘उचितः’ इति शब्दस्य विरुद्धार्थ: क:?
(क) निश्चित:
(ख) अरुचिः
(ग) सूचितः
(घ) अनुचितः
उत्तरम्:
(घ) अनुचितः

5. ‘रागरहितः’ इति शब्दस्य समासप्रकारं लिखत।
(क) षष्ठी तत्पुरुष
(ख) द्वितीय तत्पुरुष
(ग) तृतीया तत्पुरुष
(घ) पञ्चमी तत्पुरुष
उत्तरम्:
(ग) तृतीया तत्पुरुष

6. ‘कुत्रापि’ इति शब्दस्य योग्यसन्धिविच्छेदं दर्शयत।
(क) कुत्रा + अपि
(ख) कुत्र + अपि
(ग) कु + तत्र + अपि
(घ) कु + त्रापि
उत्तरम्:
(ख) कुत्र + अपि

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

2. एकवाक्येन संस्कृतभाषया उत्तरं लिखत –
Write answers in one sentence into sanskrit.

1. आचार्यचरकस्य क : ग्रन्थः सुप्रसिद्धः वर्तते?
उत्तरम्:
‘चरकसंहिता’ नाम आचार्यचरकस्य ग्रन्थः सुप्रसिद्धः वर्तते।

2. चरकस्य ग्रन्थे कस्य व्याख्यानं वर्तते?
उत्तरम्:
चरकस्य ग्रन्थे सहस्रद्वयम् औषधयोगानां विस्तृतं व्याख्यानं वर्तते।

3. औषधस्य आवश्यकता कदा भवति?
उत्तरम्:
यदा रोगः शरीरे प्रविशति, तदा औषधस्य आवश्यकता भवति।

4. स्वास्थ्ये कस्य प्रभावो भवति?
उत्तरम्:
स्वास्थ्ये व्यवहारस्य प्रभावो भवति।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. रेखाङ्कितपदानि आधृत्य प्रश्नवाक्यं रचयत –
Make interrogative sentences of the following underlined word.
(कस्य, केन, कः, कस्मै)

1. चरकाचार्यस्य चरकसंहितानामकः सुप्रसिद्धः ग्रन्थः वर्तते।
उत्तरम्:
कस्य चरकसंहितानामक: सुप्रसिद्धः ग्रन्थः वर्तते?

2. चरकाचार्यः भारते औषधविज्ञानस्य प्रवर्तकः इति मन्यते।
उत्तरम्:
कः भारते औषधविज्ञानस्य प्रवर्तकः इति मन्यते?

3. मानवेन सम्यक् व्यवहारः करणीयः।
उत्तरम्:
केन सम्यक् व्यवहारः करणीयः?

4. वर्गसहितम् अनुनासिकपदं लिखत –
Write अनुनासिक with doss.
GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

5. स्वभाषाम् अनुवादं कुरुत –
Translate into your own language.

1. आयुर्वेदस्य प्राचीनतमेषु विश्वविख्यातेषु च ग्रन्थेषु अस्य गणना भवति।
Answer:
This (treatise) is counted among the most ancient and world famous treatises.

2. अत्र प्रायः सहस्रद्वयम् औषधयोगाना विस्तृत व्याख्यानमस्ति।
Answer:
Here there is exhausive description of approximately two thousand formulas of medicines.

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. निखिलमपि आयुर्वेदसाहित्यम् आचार्यचरकस्य उच्छिष्टमस्ति।
Answer:
The whole Ayurveda literature is the left over of Acharya Charaka.

4. यः नरः हितस्य आहारस्य विहारस्य च सेवनं करोति सः रोगरहितो भवति।
Answer:
The man who eats beneficial food and practises right conduct becomes free from disease.

5. यदा रोगः शरीरे प्रविष्टो भवति तदा औषधस्य आवश्यकता भवति।
Answer:
Medicine is necessary when the disease enters (our) body.

GSEB Class 9 Sanskrit आचार्यः चरकः Textbook Questions and Answers

1. अधोदत्तानि वाक्यानि घटनाक्रमानुसारं पुनः लिखत –
Rewrite the sentences according to events.

1. किम् औषधं विना सम्यक् व्यवहारेणापि जन: रोग-रहितः भवितुमर्हति?
Answer:
आयुर्वेदस्य प्राचीनतमेषु विश्वविख्यातेषु च ग्रन्थेषु अस्य गणना भवति।

2. आयुर्वेदस्य प्राचीनतमेषु विश्वविख्यातेषु च गन्थेषु अस्य गणना भवति।
Answer:
एतेषु सर्वेषु प्रकरणेषु संमिल्य विंशत्युत्तर-एकशतम् (120) अध्यायाः सन्ति।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. अथ च आयुर्वेदशास्त्राीयं यत् ज्ञानं चरकसंहितायां वर्तते तदेव सर्वत्र वर्तते।
Answer:
अथ च आयुर्वेदशास्त्राीयं यत् ज्ञानं चरकसहितायां वर्तते तदेव सर्वत्र वर्तते।

4. एतेषु सर्वेषु प्रकरणेषु संमिल्य विंशत्युत्तर-एकशतम् (120) अध्यायाः सन्ति।
Answer:
यः नरः हितस्य आहारस्य विहारस्य च सेवनं करोति, सः अरागी अर्थात् स्वस्थः भवति।

5. थः नरः हितस्य आहारस्य विहारस्य च सेवनं करोति सः अरोगी अर्थात् स्वस्थः भवति।
Answer:
किम् औषधं विना सम्यक् व्यवहारेणापि जन: रोगरहितः भवितुमर्हति?

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

2. अधोदत्तानां वाक्यानां संस्कृतभाषायाम् अनुवाद कुरुत –
Translate in sanskrit of the following sentences

1. The famous venerable teacher by the name Charaka lived in the first century AD.
Answer:
चरक : नाम प्रसिद्धः आचार्य : खिस्ताब्दस्य प्रथमशताब्धां जातः।

2. Charaka was a great scholar of Ayurveda.
Answer:
चरकः आयुर्वेदस्य महान् विद्वान् आसीत्।

3. Of this great teacher there is a very famous treatise named Charaka Samhita.
Answer:
अस्य आचार्यस्य चरकसंहिता नाम सुप्रसिद्धः ग्रन्थः अस्ति।

4. Whatever is not in Charaka Samhita is not anywhere.
Answer:
चरकसंहितायां यत् नासित, तत् नास्ति अन्यत्र।

5. Even the life style is the important factor that influences well being.
Answer:
व्यवहारस्य अपि स्वास्थ्ये प्रभावः अस्ति।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. अधोदत्तानां शब्दानां समानार्थकान् शब्दान् (पर्यायशब्दान्) लिखत –
Choose synonyms of the given words.

1. ‘प्रसिद्ध’ इति शब्दस्य पर्याय शब्द: क:?
(क) कथितः
(ख) विख्यातः
(ग) सिद्धः
(घ) विज्ञानः
उत्तरम्:
(ख) विख्यातः

2. ‘नृपतिः’ इति शब्दस्य पर्याय शब्दः कः?
(क) पार्थिवः
(ख) राजन्य:
(ग) भूमिरक्षकः
(घ) चक्रवर्ती
उत्तरम्:
(क) पार्थिवः

3. ‘वैद्यः’ इति शब्दस्य पर्यायशब्दः कः?
(क) व्याधितः
(ख) निरामयः
(ग) चिकित्सकः
(घ) रोगधरः
उत्तरम्:
(ग) चिकित्सकः

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

4. ‘उपदेशः’ इति शब्दस्य पर्याय शब्द: कः?
(क) आदेशः
(ख) उपदेशः
(ग) व्ययपेदशः
(घ) बोद्यः, निर्देश
उत्तरम्:
(घ) बोद्यः, निर्देश

5. ‘नितराम्’ इति शब्दस्य पर्याय शब्दः कः?
(क) नितान्तम्
(ख) अतिशयः
(ग) विशेषः
(घ) नित्यम्
उत्तरम्:
(क) नितान्तम्

4. अधोदत्तानां शब्दानां विरुद्धार्थकान् शब्दान् लिखत् –
Choose antonyms of the following words.

1. ‘प्राचीन’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) अतिजूर्णः
(ख) अतिजीर्णः
(ग) अर्वाचीनः
(घ) अधुना
उत्तरम्:
(ग) अर्वाचीनः

2. ‘विख्यातः’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) प्रसिद्ध
(ख) ख्यातः
(ग) अविख्यातः
(घ) कुख्यातः
उत्तरम्:
(ग) अविख्यातः

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. ‘विस्तृतम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) विस्तीर्णम्
(ख) संक्षिप्तम्
(ग) विशालम्
(घ) प्रदीर्थम्
उत्तरम्:
(ख) संक्षिप्तम्

4. ‘विनाशक:’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) विध्वंसकः
(ख) नाशकारी
(ग) सर्जनात्मकः
(घ) स्रष्टा
उत्तरम्:
(ग) सर्जनात्मकः

5. ‘निखिलम्’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) अखिलम्
(ख) अपूर्णम्
(ग) अर्धम्
(घ) खिलम्
उत्तरम्:
(घ) खिलम्

6. ‘उच्छिष्टम्’ इति शब्दस्य विरूद्धार्थकः शब्दः कः?
(क) शिष्टम्
(ख) अशिष्टम्
(ग) अनुच्छिष्टम्
(घ) परिशिष्टम्
उत्तरम्:
(ग) अनुच्छिष्टम्

7. ‘स्मर्तव्याः’ इति शब्दस्य विरुद्धार्थक: शब्द: क:?
(क) स्मरणीयाः
(ख) स्मा:
(ग) विस्मरणीयाः
(घ) स्मृताः
उत्तरम्:
(ग) विस्मरणीयाः

8. ‘दाता’ इति शब्दस्य विरुद्धार्थकः शब्द: क:?
(क) आदाता
(ख) दानी
(ग) आदानम्
(घ) प्रदाता
उत्तरम्:
(क) आदाता

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

9. ‘अरागी’ इति शब्दस्य विरुद्धार्थकः शब्दः कः?
(क) अरूक्
(ख) रुग्णः, रोगग्रस्तः
(ग) नीरोगः
(घ) अस्वस्थ:
उत्तरम्:
(ख) रुग्णः, रोगग्रस्तः

5. सन्धिविच्छेदं कुरुत –
Dissolve sandhis

1. ‘औषधान्युल्लिाखितानि’ एतस्य सन्धिविच्छेदः कः?
(क) औषधा + न्युल्लिखितानि
(ख) औषधान् + युल्लिखितानि
(ग) औषधानि + उल्लिखितानि
(घ) औषधा + उल्लिखितानि
उत्तरम्:
(ग) औषधानि + उल्लिखितानि

2. ‘चरकस्योच्छिष्टम्’ एतस्य सन्धिविच्छेदः कः?
(क) चरक + स्यो + च्छिष्टम्
(ख) चरकस्य + उच्छिष्टम्
(ग) चरकस्यो + छिष्टम्
(घ) चरकस्य + उद् + शिष्टम्
उत्तरम्:
(ख) चरकस्य + उच्छिष्टम्

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

3. ‘यन्नास्ति’ एतस्य सन्धिविच्छेदः कः
(क) यत् + न + अस्ति
(ख) यत् + नास्ति
(ग) यत् + न + अस्ति
(घ) यत् + ना + आस्ति
उत्तरम्:
(क) यत् + न + अस्ति

4. ‘विषयेष्वसक्तः’ एतस्य सन्धिविच्छेदः कः?
(क) विषये + ष्व + सक्तः
(ख) विषयेषु + आसक्तः
(ग) विषयेषु + असक्तः
(घ) विषये + स्वसक्तः
उत्तरम्:
(ग) विषयेषु + असक्तः

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

आचार्यः चरकः Introduction:
Charaka is referred to us the Father of Indian Medicine. Interestingly, the term Charaka used to be applied to ‘wandering physicians’ in ancient times. According to Charaka health and disease are not predetermined and life may be prolonged by human effort and attention to lifestyle. Prevention of diseases is more important than treatment. Charaka was the first physician to present the concept of digestion. His treatise ‘Charaka Samhita’ is considered to be a standard work and is translated into many foreign languages.

आचार्यः चरकः Prose, Translation and Glossary

चरकनाम्ना प्रसिद्धः आचार्यः खिस्तस्य प्रथमशताब्द्यां आयुर्वेदस्य महान् पण्डितः। सः कनिष्कनृपतेः राजवैद्यः आसीत्।

Translation : The famous venerable teaccher by the name Charaka, a great scholar of Ayurveda lived in the first century AD. He was the royal physician of king Kanishka.

अस्य आचार्यस्य चरकसंहितनामकः सुप्रसिद्धः ग्रन्थः वर्तते। आयुर्वेदस्य प्राचीनतमेषु विश्वविख्यातेषु च ग्रन्थेषु अस्य गणना भवति।

Translation : Of this great teacher there is a very famous treatise named Charaka Samhita and it is counted among the most ancient world famous treatises of Ayurveda.

अस्मिन् ग्रन्थे सूत्रस्थानम्, निदानस्थानम्, विमानस्थानम्, शारीरस्थानम्, इन्द्रियस्थानम्, चिकित्सास्थानम्, कल्पस्थानम्, सिद्धिस्थानम् चेति अष्टौ प्रकरणानि सन्ति। एतेषु सर्वेषु प्रकरणेषु सम्मिल्य विंशत्युत्तर-एकशतम् अध्यायाः सन्ति। अस्य ग्रन्थस्य प्रमाणं द्वादशसहस्रश्लोकात्मक वर्तते। अत्र प्रायः सहस्रद्वयम् औषधयोगानां विस्तृतम् व्याख्यानमस्ति। अस्मिन् व्याख्याने ज्वर-रक्त पित्त-उन्माद-अतिसार-प्रमेहादीनाम् उदर-शिरो-हृदयादीनां च रोगाणां विनारकानि विनाशकानि च औषधानि उल्लिखितानि सन्ति। एवं हि मन्यते यत् भारते औषधविज्ञानस्य प्रवर्तकः अयमेवाचार्यः।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

Translation : In this treatise there are eight sections such as sutrasthanam, Nidansthanam, Vimansthanam, Sharirsthanam, Indriyasthanam, Chikitsasthanam, Kalpasthanam and Siddhisthanam. Among all these sections there are totally 120 chapters. The size of this treatise consists of 12000 verses. There are the detailed description of composition of approximately 2000 medicines. In this description the medicines that cure and eradicate the diseases such as fever, leprosy, frenzy, dysentery, diabetes, etc. and the diseases of abdomen, head and heart are mentioned. Indeed in this way this venerable teacher alone is considered to be the founder of pharmacology in India.

निखिलमपि आयुर्वेदसाहित्यम् आचार्यस्य चरकस्य उच्छिष्टमस्ति। अथं च आयुर्वेदशास्रीयं यत् ज्ञानं चरक-संहितायां वर्तते तदेव सर्वत्र वर्तते, चरकसंहितायां यत् नास्ति, तत् कुत्रापि न वर्तते।

Translation : All the literature on Ayurveda is the left ever of Acharya Charaka. And whatever knowledge pertaining to Ayurveda is there in Charaka Samhita, the same is seen everywhere in all other books). Whatever is not in Charaka Samhita is not anywhere.

अस्य केचन उपदेशाः स्मर्तव्याः सन्ति। तद्यथा-मनुष्यः केन प्रकारेण रोगरहितः भवितुम् अर्हतीति विषये उपदिशति आचार्य:

Translation : Some of the instructions of this (great man Charaka) are worth remembering. For example about how man will be free from diseases Acharya advises.

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

नरो हिताहारविहारसेवी समीक्ष्यकारी विषयेष्वसक्तः।
दाता समः सत्यपरः क्षमावानाप्तोपसेवी च भत्यरोगी॥

Translation : The man who eats beneficial food, practises good behaviour, acts after considering well, being disinterested in the objects of sensual pleasure, who is charitable, truthful, forgiving, equal and who serves the trust worthy persons becomes free from diseases.

अर्थात् यः नरः हितस्य आहारस्य विहारस्य च सेवनं करोति, सर्व कार्य समीक्ष्य करोति, विषयेषु नितरामासक्तः न भवति यः दानं करोति, व्यवहारे समत्वं क्षमाभावं च आचरति, आप्तजनानां सेवां करोति तादृशः नरः अरोगी अर्थात् स्वस्थः भवति।

Translation: The man who takes wholesome food and practises good conduct, does all work after thinking well, who is totally disinterested in sensual pleasures, who practises charity and practises impartiality and forgiveness in practical life, who serves the relatives such a man is free from diseases and so healthy.

अत्र एकः प्रश्न:। ‘किम् औषधं विना सम्यक् व्यवहारेणापि जनः रोगरहितः भवितुमर्हतीति? तस्यदेमुत्तरम्। यदा रोगः शरीरे प्रविष्टो भवति, तदा औषधस्य आवश्यकता, भवति। परन्तु शरीरे रोगस्य प्रवेशः एव न स्यात् एतदर्थं मानवेन सम्यक् व्यवहार: करणीय एव। व्यवहारस्यापि स्वास्थ्ये प्रभावो भवतीत्येषः चरकाचार्यस्य उपदेशः।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

Translation : There is a question here. “Can man be free from diseases without taking any medicine and merely by proper lifestyle?” The answer is as follows. When a disease enters the body, medicine is necessary. But in order that disease should not enter the body in any way, The man should adopt the proper lifestyle. It is Charaka’s advice that even the life style is the important factor that influences (man’s) well being.

Glossary: चरकनाम्ना – चरकः इति नाम यस्य सः. चरकनामा, तेन-बहव्रीहि समास – by the name Charaka, खिसतस्य प्रथमशताब्द्याम् – in the first century AD, कनिष्क नृपतेः – नृपतेः – कनिष्कः, नृपतिः, तस्य-कर्मधारय समास, of the king named Kanishka, नृणाम् नृणाम् वा पति:-षष्ठी तत्पुरुष समास, रावैद्यः – royal doctor, राज्ञः वैद्य – षष्ठी तत्पुरुष or वैद्यानाम् राजा – षष्ठी तत्पुरुष।

प्राचीनतमेषु विश्वविख्यातेषु – in the most ancient, world famous (books); adjectives of the noun, ‘ग्रन्थेषु’ अस्य गणना भवति – It is counted, अयम् गण्यते।

अष्टौ प्रकरणानि – eight chapters, सम्मिल्य – totally; an adverb विंशत्युत्तर-एकशतम् – one hundred and twenty प्रमाणम् – size, द्वादशसहस्रश्लोकात्मकम् – consisting of 12,000 verses, adjectives of ‘प्रमाणम्’ प्रायः – approximately. This is an indeclinable औषध-योगानाम् – of the composition of medicines. विस्तृतम् व्याख्यानम् – exhaustive description, ज्वर रक्तपित्त – उन्माद – अतिसार – प्रमेहादीनाम् – of (the disease such as) fever, leprasy, frenzy, dysentery, diabetes, etc, adjective of the noun ‘रोगाणाम’ उदर-शिरो-हृदयादीनाम् – of abdomen, head, heart, etc, adjective of the noun.

‘रोगाणाम’ निवारकाणि – that remove or cure (the diseases), adjective of, ‘औषधानि’ विनाशकानि – that destroy (the diseases), adjective of ‘औषधानि’ उल्लिखितानि – are mentioned, एवम् हि – in the same way, similarly, मन्यते – (it) is considered by the people, जनैः is understood here, औषधविज्ञानस्य – of pharmacology, औषधानाम् विज्ञानम्, तस्य-षष्ठी तत्पुरुष समास, प्रवर्तकः – founder, the adjective of the noun ‘आचार्यः’।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

आयुर्वेदसाहित्यम् – literature of Ayurveda, उच्छिष्टस्ति – उच्छिष्टम् + अस्ति is (something which), is left over after being tasted or used, आयुर्वेदशास्त्रीयम् – concerning the science of Ayurveda, केचन उपदेशाः – some instructions, object of the potential passive participle, ‘स्मर्तव्याः ‘ – worthremembering, स्मृ (IP) potential passive participle, masculine nominative plural अस्माभिः उपदेशाः स्मर्तव्याः – passive voice, वयम् उपदेशान् स्मरेम – Active voice, तद्यथा – तत् – यथा Just as, for example,

Prose-order of the verse : हिताहारविहारसेवी, समीक्ष्यकारी, विषयेषु, असक्तः, दाता, समः, सत्यपरः, मावान्, आप्तोपसेवी च नरः अरोगी भवति।

हिताहाराविहारसेवी – one who eats beneficial, wholesome food and who practises good conduct, adjective of the noun ‘नरः’, समीक्ष्यकारी – one who acts after thinking well, adjective of the noun, ‘नरः’ विषयेषु असक्तः – विषयेषु . असक्तः detached or disinterested (असक्तः ) about pleasures, adjective of the noun, नरः’ विषय means objects of sensual enjoyment, दाता – one who practises charity, adjective of नरः, आप्तोपसेवी one who serves/helps one’s relatives, adjective of नरः, आप्त means a trust-worthy credible person. भवत्यरोगी – भवति + अरोगी (he) becomes free from diseases, अरोगी – न रोगी-नत्र तत्पुरूष समास।

GSEB Solutions Class 9 Sanskrit Chapter 17 आचार्यः चरकः

नितरामसक्तः – नितराम् + असक्तः completely disinterested, औषधम् विना – without (taking) medicine. The indeclinable; ‘faal’ – governs the accusative, instrumental and ablative so. 3110eta विना, औषधाात् विना are also acceptable. भवितुमर्हति – भवितुम् + अर्हति, can, become. तस्येदमुत्तरम् – तस्य + इदम् + उत्तरम् – this (is) the answer to that (question) व्यवहारः – conduct, व्यवहारस्यापि – व्यवहारस्य + अपि – even of the conduct. भवतीत्येषः – भवति + इति + एषः this is as (it) is.

Leave a Comment

Your email address will not be published. Required fields are marked *