GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

Gujarat Board GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः Textbook Exercise Important Questions and Answers Notes Pdf.

Gujarat Board Textbook Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

GSEB Class 9 Sanskrit हनुमद्वर्णितरामवृत्तान्तः Textbook Questions and Answers

1. विकल्पेभ्यः समुचितम् उत्तरं चिनुत –
Choose the suitable answers of the following alternatives.

1. रामवृत्तान्तं क: वर्णयति?
(क) दशरथः
(ख) सुग्रीवः
(घ) सीता
उत्तरम्:
(ग) हनुमान्

2. ताराधिपः कः?
(क) सूर्यः
(ख) रामः
(ग) शुक्रः
(घ) चन्द्रः
उत्तरम्:
(घ) चन्द्रः

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

3. कामरूपिणः के आसन्?
(क) राक्षसाः
(ख) देवाः
(ग) वानराः
(घ) अरण्यवासिनः
उत्तरम्:
(क) राक्षसाः

4. ‘कुञ्जरः’ इति शब्दस्य पर्यायः कः?
(क) गजः
(ख) कूजनम्
(ग) कंकरः
(घ) काकः
उत्तरम्:
(क) गजः

5. ‘आयतम्’ इति शब्दस्य कः अर्थः?
(क) दीर्घम्
(ख) न्यूनम्
(ग) विस्तृतमम्
(घ) सीमितम्
उत्तरम्:
(ग) विस्तृतमम्

6. जानकी केन अपहृता?
(क) खरेण
(ख) रावणेन
(ग) दूषणेन
(घ) विभीषणेन
उत्तरम्:
(ख) रावणेन

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

2. अनुनासिकं परसवर्णत्वेन परिवर्त्य लिखत –
Change अनुनासिकं into परसवर्ण.
उदाहरणम् – वर्गसहितम्, अनुनासिकपदं लिखत।
GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

3. अधोलिखितानां कृदन्तानां प्रकारं लिखत –
Write कृदन्तानां types of the following.

1. श्रुत्वा – सम्बन्धक भूतकृदन्तम् (त्वान्तम् अव्ययम्)
2. उक्त्वा – सम्बन्धक भूतकृदन्तम् (त्वान्तम् अव्ययम्)
3. हत्वा – सम्बन्धक भूतकृदन्तम् (त्वान्तम् अव्ययम्)

4. रेखाङ्कितपदानि आधृत्य प्रश्नवाक्यं रचयत –
Make interrogative sentences by choosing suitable words from the brackets in place of underlined words.
(केन, कस्मै, कस्य, कः, कृत्र)
1. दशरथः पुण्यशीलः आसीत्।
उत्तरम्:
कः पुण्यशीलः आसीत्?

2. रामेण महारण्ये राक्षसाः निहताः।
उत्तरम्:
केन महारण्ये राक्षसाः निहताः?

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

3. सः वीरः वनं प्रव्रजितः।
उत्तरम्:
सः वीर: कुत्र प्रव्रजितः?

5. उदाहरणानुरूपं शब्दरूपाणं परिचयं कारयत –
Write the form of words according to examples.
GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

GSEB Class 9 Sanskrit हनुमद्वर्णितरामवृत्तान्तः Additional Important Questions and Answers

1. अधोदत्तयोः शब्दयोः विवरणम् आङ्ग्लभाषायां कुरुत –
Explain in english of the following words.

1. ताराधिपाननः
उत्तरम्:
ताराणाम् अधिपः (चन्द्रः)-षष्ठी तत्पुरुषः ताराधिपः इव आननं यस्य सः-बहुब्रीहि समास. Shri Rama whose face was like the moon.

2. संपातिवचनात्
उत्तरम्:
संपाते: वचनम्, तस्मात् -षष्ठी तत्पुरुष. By the advice of Sampati, who was the elder brother of Jatayu.

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

2. अधोदत्तानां वाक्यानां संस्कृतभाषायाम् अनुवाद कुरुत –
Translate in sanskrit of the following sentences.

1. King Dasharath was very famous, straight forward and rich is glory.
उत्तरम्:
राजा दशरथः महाकीर्तिः, ऋजः महायशाः च आसीत्।

2. Rama is the protector of the mortal world and religion.
उत्तरम्:
रामः जीवलोकस्य धर्मस्य च रक्षिता अस्ति।

3. Rama set out for the forest with Sita and brother Lakshmana.
उत्तरम्:
रामः सीतया भ्रात्रा लक्ष्मणेन च सह वनं प्रस्थितः।

4. Rama, the son of Dasharath killed many demons in the great forest.
उत्तरम्:
दाशरथिः रामः महारण्ये नैकान् राक्षसान् अहन्।

5. I crossed the ocean for the sake of the broad-eyed Sita.
उत्तरम्:
तस्याः विशालाक्ष्याः सीतायाः कारणात् अहं समुद्र प्लुतः।

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

3. अधोदत्तानां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत –
Write answers of the following questions in sanskrit.

1. रथकुञ्जरवाजिमान् कः?
(क) हनुमान्
(ख) राजा दशरथः
(ग) दूषणः
(घ) सुग्रीवः
उत्तरम्:
(ख) राजा दशरथः

2. ताराधिपनिभाननः कः?
(क) रामः
(ख) राजा दशरथः
(ग) सुग्रीवः
(घ) बाली
उत्तरम्:
(क) रामः

3. सर्वधनुष्मता श्रेष्ठः कः?
(क) राजा दशरथः
(ख) सुग्रीवः
(ग) रामः
(घ) सम्पातिः
उत्तरम्:
(ग) रामः

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

4. कः वालिनं हतवान्?
(क) हनुमान्
(ख) सुग्रीवः
(ग) दशरथः
(घ) रामः
उत्तरम्:
(घ) रामः

5. कस्याः हेतोः हनुमान् समुद्र प्लुतः?
(क) स्वभार्यायाः
(ख) दशरथस्य राज्याः
(ग) सीतायाः
(घ) विशालाक्ष्याः
उत्तरम्:
(ग) सीतायाः

6. खरदूषणौ केन निहतौ?
(क) राजा दशरथेन
(ख) रावणेन
(ग) सुग्रीवेण
(घ) श्रीरामेण
उत्तरम्:
(घ) श्रीरामेण

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

4. अधोदत्तानां प्रश्नानाम् उत्तराणि लिखत
Write answers of the following questions.

1. राजा दशरथः पुण्यशील: …………………. । रिक्तस्थाने उचितं क्रियापदं किम?
(क) आसीत्
(ख) आस्ताम्
(ग) आस्त
(घ) आसन्
उत्तरम्:
(क) आसीत्

2. राज्ञः दशरथस्य रामः ………………….. पुत्रः आसीत्। रिक्तस्थाने उचित् विशेषपदं किम्?
(क) लघिष्ठः
(ख) प्रेष्ठः
(ग) ज्यायान्
(घ) ज्येष्ठः
उत्तरम्:
(घ) ज्येष्ठः

3. रामः ………………….. श्रेष्ठः आसीत्। रिक्तस्थाने उचितं पदं किम्?
(क) धनुष्मतः
(ख) धनुष्मद्धिः
(ग) धनुष्मता
(घ) धनुष्मद्भ्यः
उत्तरम्:
(ग) धनुष्मता

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

4. तेन शूराः …………………. राक्षसाः निहताः। रिक्तस्थाने उचितं विशेषण किम्?
(क) बहुः
(ख) बहू
(ग) बहुम्यः
(घ) बहवः
उत्तरम्:
(घ) बहवः

5. वानराः ……………….. दिक्षु तां देवी विचिन्वन्ति। रिक्तस्थाने उचितं विशेषणं किम्?
(क) सर्वेषु
(ख) सर्वासु
(ग) सर्व
(घ) सर्वान्
उत्तरम्:
(ख) सर्वासु

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

हनुमद्वर्णितरामवृत्तान्तः Introduction:
Hanuman reached Lanka and after rummaging through various places. He locates Sita in the Ashok Vanam. He observes her when she was thinking of suicide. He has to win her trust. To make his task successful he think carefully and utters the words. “Dasharath, the king of Ayodhya’ and then starts narrating the physical and mental attributes of Rama to build up confidence in Sita. The verses selected here from the Ramayana are significant and Valmiki’s choice of words and flow of narration are notable. Hanuman is described as बुद्धिमतामू वरिष्ठ: – the greatest among the intelligent persons. His way of winning over Sita’s heart by mentioning Dasharath at the beginning of his introduction
is worth-noting.

हनुमद्वर्णितरामवृत्तान्तः Prose-order, Translation and Glossary

राजा दशरथो नाम रथकुञ्जरवाजिमान्।
पुण्यशीलो महाकीर्तिः ऋजुरासीन्महायशाः॥1॥

Prose-order : दशरथः नाम राजा रथकुञ्जरवाजिमान्, पुण्यशीलः, महाकीर्तिः, ऋजुः, महायशाः (च) आसीत्।

Translation: There was a king, by the name Dashrath who was very famous, straight forward, righteous, rich in glory (and) possessing chariots elephants and horses.

Note : महाकीर्तिः and महायशाः are synonyms. Such repetition is quite natural in epics. Maybe the poet is emphasising the point that the king was really very famous.

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

Glossary : रथकुञ्जरवाजिमान् – having chariots, elephants and horses, पुण्यशीलः – पुण्यम् शीलम् यस्य सः – बहुव्रीहि समास, of a virtuous disposition, righteous, inclined to pious acts, महाकीर्तिः – महती कीर्तिः यस्य सः – बहुव्रीहि समास, very famous, ऋजुरासीन्महायशाः – ऋजुः + आसीत् + महायशाः, ऋजुः straight, honest, upright, आसीत् – (be) was, महायशाः – महत् यशः यस्य सः – बहुव्रीहि समास, rich in glory, रथकुञ्जरवाजिमान्, पुण्यशीलः, महाकीर्तिः, ऋजुः महायशाः – are the adjectives of दशरथः राजा।

तस्य पुत्रः प्रियो ज्येष्ठस्ताराधिपनिभाननः
रामो नाम विशेषज्ञः श्रेष्ठः सर्वधनुष्मताम्।।2।।

Prose-order : रामः नाम तस्य प्रियः ज्येष्ठः पुत्रः ताराधिपनिभाननः, विशेषज्ञः, सर्वधनुष्मताम् श्रेष्ठः (अस्ति)।

Translation : His eldest son, Rama, who is dear to him is the best among all the archers who has excellent knowledge (and), whose face is like the moon.

Note : Note the order in which the adjectives occur in the verse. Rama was the son, the favourite eldest son. The son born after a long time so naturally he is dear. Then his beautiful face is mentioned. As Rama grew he became विशेषज्ञ and सर्वधनुष्मताम् श्रेष्ठ: the two adjectives to show his achievements. The adjectives are in chronological order. Aren’t they?

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

Glossary : ज्येष्ठः – the eldest, adjective of the noun पुत्र’, ताराधिपाननः – ताराणाम् अधिपः – षष्ठ तत्पुरुष, ताराधिपः इव आननं (मुख) यस्य सः – बहुव्रीहि समास, whose face is liek the moon, adjective of the noun रामः’, विशेषज्ञः – विशेषम् जानाति इति – उपपद तत्पुरुष, who has excellent knowledge, adjective of the noun ‘रामः’, सर्वधनुष्मताम् – सर्वे धनुष्मन्तः, तेषाम् – कर्मधारय समास of all the archers, श्रेष्ठः – the greatest, pre-eminent.

रक्षिता स्वस्य वृत्तस्य स्वजनस्यापि रक्षिता।
रक्षिता: जीवलोकस्य धर्मस्य च परंतपः।।3।।

Prose-order : (स: राम) स्वस्य वृत्तस्य रक्षिता, स्वजनस्य अपि रक्षिता, जीवलोकस्य धर्मस्य च रक्षिता, परंतप (अस्ति)।

Translation : Rama is the one who guards his own conduct, protects his own people, protects the earth, religion and subdues (his) enemies.

Note : Again see the order of those who are protected. He first guards his behaviour or conduct, then his kith and kin, then all the living beings. By doing this he preserves the religion. He punishes, subdues the enemies.

Glossary : स्वस्य वृत्तस्य – of (his) own behaviour/conduct, वृत्त means good, virtuous conduct, रक्षिता – protector, रक्षित् (adjective ending in ऋ) masculine nominative singular, जीवलोकस्य – जीवानाम् लोकः, तस्य – षष्ठी तत्पुरुष of the mortal world, परंतपः – परान् तापयति इति – उपपद तत्पुरुष, who annoy/vex or subdue the enemies.

तस्य सत्याभिसन्धस्य वृद्धस्य वचनात् पितुः।
सभायः सह च भ्राता: वीरः प्रव्रजितो वनम्।4।।

Prose-order : तस्य सत्याभिसन्धस्य वृद्धस्य पितुः वचनात् वीरः सभार्यः भ्राता च सह वनम् प्रवजितः।

Translation : He, the brave one set out to the forest along with his wife and brother by the order of his old father who was (wanted to be true to his promise.

Note: Dasharath wanted to be true to his promise given to Kaikeyi as a result of which Rama went to the forest. This indicates his devotion to his father.

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

Glossary : सत्याभिसन्धस्य – सत्या अभिसन्धा यस्य सः, तस्य – बहुव्रीहि समास of the one who is true to his word, adjective of “पितु:’ वृद्धस्य पितुः – of the old father, वचनात् – by the order, प्रव्रजितः – प्रस्तिः , set out, सभार्यः – भार्यया सहितः – सहबहुव्रीहि समास।

तेन तत्र महारण्ये मृगयां परिधावताः।
राक्षसा निहताः शूराः बहवः कामरूपिणः।5।।

Prose-order : तेन (रामेण) तत्र महारण्ये मृगयाम् परिधावता बहवः कामरूपिणः शूराः राक्षसाः निहताः।

Translation : Three in the great (dreary) forest while pursuing the animal to be hunted. He killed many brave demons who assumed forms according to their desire.

Glossary: महारण्ये – महत् अरण्यम्, तस्मिन् – कर्मधारय समास in a great forest, मृगयाम् परिधावताः – following the animal to be hunted, परिधावताः – परि + धाव् (1P) present active participle (कर्तरि वर्तमान कृदन्त) masculine instrumental singular, adjective of”तेन्’ कामरूपिणः – assuming the form according to desire, adjective of ‘राक्षसाः’ निहिताः – killed नि + हन् (2P) past. passive participle, masculine nominative plural.

जनस्थानवधम् श्रुत्वा निहतौ खरदूषणौ।
ततस्त्वमर्षापहता जानकी रावणेन तु॥6॥

Prose-order : जनस्थानवधम् श्रुत्वा (तेन रामेण) खरदूषणी निहतौ। ततः तु रावणेन तु जानकी अमर्षापहता।।

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

Translation : Having heard about killing in Janasthana, the demons Khara and Dushana were killed (by Rama). Then, Sita, the daughter of king Janaka was kidnapped by Ravana in anger.

Note : Khara and Dushana were sent by Ravana to kill Rama when he learnt from his sister Shurpanakha about Rama. In the second line the indeclinable has been used twice. It means but, on the other hand and sometimes it is used merely as an expletive, having no special meaning as such.

Glossary : जनस्थानवधम् – killing (that took place) in Janasthana (name of a forest) जनस्थाने वधः, तम्-सप्तमी तत्पुरुष, object of’ श्रुत्वा’, so this is in the accusative, खरदूषणोः – खरः च दूषणः च – इतरेतर (demons named) Khara and Dushana, निहती – killed, adjective of”खरदूषणो’ ततस्त्वमषापहता – ततः – तु + अमर्षापहता, then kidnapped (अपहता) in anger (अमर्ष); अमर्षापहता – अमर्षेण अपहता – तृतीया तत्पुरुष adjective of’जानकी’, जानकी – जनकस्य अपत्यं स्त्री जानकी, the daughter of king Janaka.

वञ्चयित्वा वने राम मृगरूपेण मायया।
स मार्गमाणस्तां देवीं रामः सीतामनिन्दिताम्॥7॥

Prose-order : वने मृगरूपेण मायया रामम् वञ्चयित्वा, ताम् अनिन्दिताम् देवीम् सीताम् मार्गमाणः रामः।

Translation : (On the other hands, Sita was kidnapped in anger by Ravana) having deceived Rama in the forest by the form of false deer. Rama searching the blameless Sita.

Note : The sentence started in the second line is completed in the first line of verse no. 7. Similarly, the sentence started in the second line of verse no. 7 is completed in verse no. 8.

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

Glossary : मृगरूपेण – मृगस्य रूपम्, तेन – षष्ठल तत्पुरुष समास, in the form of a deer, मायया – acting deceitfully, वञ्चयित्वा – having deceived, सीतामनिन्दिताम् – सीताम् + अनिन्दिताम्, Sita who was blameless, irreproachable, मार्गमाणः – searching adjective of Rama.

आससाद वने मित्रं सुग्रीवं नाम वानरम्।
ततः स वालिलं हत्वा रामः परपुरंजयः॥8॥

Prose-order : वने सुग्रीवम् नाम वानरम् मित्रम् आससाद। ततः सः परपुरंजयः रामः वालिनम् हत्वा।

Translation : In the forest Rama reached (met) a monkey called Sugriva as his friend. Then having killed Vali.

Glossary : आससाद – reached, but (here) obtained, आ + सद् (1P) perfect past tense (परोक्ष भूत) third person singular, verb of the subject Rama, परपुरंजयः – conquring the city of the enemy (पद) वालिनं हत्वा – killing Vali.

आयच्छत्कपिराज्यं तु सुग्रीवाय महात्मने।
सुग्रीवेणभिसंदिष्टा हरयः कामरूपिणः॥9॥

Prose-order : महात्मने सुग्रीवाय तु कपिराज्यम् आयच्छत्। सुग्रीवेभ अभिसदिष्टाः कामरूपिणः हरयः।

Translation : Then Rama gave away the kingdom of monkeys to the great Sugriva. As commanded and sent by Sugriva, the monkeys capable of assuming forms at there will.

Glossary : महात्मने सुग्रीवाय – to the great Sugriva, कपिराज्यम् – the kingdom of monkeys, object of आयच्छत्, अभिसंदिष्टः – instructed, adjective of हरयः (monkeys), कामरूपिणः – assuming form according to desire, adjective of “हरयः’।

GSEB Solutions Class 9 Sanskrit Chapter 14 हनुमद्वर्णितरामवृत्तान्तः

दिक्षु सर्वासु तां देवीं विचिन्वन्तः सहस्रशः।
अहं संपातिवचनाच्छतयोजनमायतम्॥10॥

Prose-order : सर्वासु दिक्षु ताम् देवीम् सहस्रशः विचिन्वन्तः (आसन्)। अहम् संपातिवचनमात् शतयोजनम् आयतम्। Translation : (The monkey) thousands in numbers were searching for that revered lady hundred yojanas.

Glossary : Hary fat – in all directions, सहस्रशः – in thousands, विचिन्वन्तः- searching, आसन् – were, संपातिवचनात् – संपातेः वचनम्, तस्मात् – षष्ठी तत्पुरुष, by the advice of Smapati (the elder brother of Jatayu who told the monkeys that Sita was in Lanka), शतयोजनम् आयतम् – spread (having the length of) one hundred yojanas, adjective of the noun ‘सागरम्’, A yojan is appoximatelty four miles.

तस्या हेतोविशालाक्ष्याः समुद्रं वेगवान् प्लुतः।
विररामैवमुक्त्वा वाचं वानरपुङ्गवः॥11॥

Prose-order : समुद्रम् तस्याः विशालाक्ष्याः हेतोः वेगवान् (अहम्) प्लुतः। एवम् वाचम् उक्त्वा सः वानरपुङ्गवः विरराम।

Translation : I, a swift monkey crossed the ocean for the sake of that broad-eyed lady (Sita). Having spoken these words, Hanuman the excellent among the monkeys kept silent.

Glossary : तस्या हेतोः – for the sake of her, विशालाक्ष्याः – of the one who has broad eyes, adjective of तस्या’ (सीताया), प्लुतः – crossed, वानरपुङ्गवः वानरेषु पुङ्गवः – सप्तमी तत्पुरुष समास, excellent among the monkey.

Leave a Comment

Your email address will not be published. Required fields are marked *