GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

Gujarat Board GSEB Solutions Class 10 Sanskrit Grammar अभ्यास 5 समास परिचयः Important Questions and Answers Notes Pdf.

Gujarat Board Class 10 Sanskrit Grammar अभ्यास 5 समास परिचयः

GSEB Class 9 Sanskrit समास परिचयः Textbook Questions and Answers

1. अधोलिखितानां पदानां समासनाम लिखत।

  1. कुलाचारः
  2. तातपुत्रौ
  3. मरणासन्नः
  4. भोजयुवकौ
  5. धाराधिपतिः
  6. शाल्मलीतरुः
  7. विपत्कालः
  8. वापीजलानि

उत्तरम्:

  1. कुलाचार: – षष्ठी तत्पुरुषः।
  2. तातपुत्रौ – इतरेतर द्वन्द्वः।
  3. मरणासन्नः – द्वितीया तत्पुरुषः।
  4. भोजयुवको – इतरेतर द्वन्द्वः।
  5. धाराधिपतिः – षष्ठी तत्पुरुषः।
  6. शाल्मलीतरुः – षष्ठी तत्पुरुषः।
  7. विपत्कालः – षष्ठी तत्पुरुषः।
  8. वापीजलानि – षष्ठी तत्पुरुषः।

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

2. निम्नलिखितानि पदानि संयोज्य योग्यं समास विरचयत।

  1. सूर्य + अस्तकालम्
  2. सर्व + अङ्गः
  3. पृष्ठ + भागः
  4. कार्य + साधिका
  5. विचार + मुद्रा
  6. जन + समूहः
  7. दुर्ग : अध्यक्षः

उत्तरम्:

  1. सूर्यास्तकालम्
  2. सर्वाङ्गः
  3. पृष्ठभागः
  4. कार्यसाधिका
  5. विचारमुद्रा
  6. जनसमूहः
  7. दुर्गाध्यक्षः

3. ‘क’ विभागं ‘ख’ विभागेन सह संयोजयत।

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः
उत्तरम्:
1. विचारमुद्रा – षष्ठीतत्पुरुषः
2. वरुणेन्द्र-रुद्र-मरुतः – इतरेतरद्वन्द्व समासः
3. चलाचलम् – समाहारद्वन्द्वः
4. आपद्गतः – द्वितीयातत्पुरुषः

GSEB Class 9 Sanskrit समास परिचयः Additional Important Questions and Answers

1. अधोलिखितविग्रहान् पठत, अनुच्छेदात् चित्वा तेषां समक्षं समस्तपदानि लिखत।

  1. यन्त्रेण निर्मितानि ……………………….
  2. विद्युतः व्यजनानि ……………………….
  3. शीतस्य निवारणाय ……………………….
  4. आश्चर्येण विमूढः ……………………….
  5. घटिकाभ्यः पतत् ……………………….
  6. भोजनाय सामग्री ……………………….
  7. परिधानाय वस्त्राणि ……………………….
  8. शरीरस्य शोभायै ……………………….
  9. ग्रीष्मस्य तापस्य हरणाय ……………………….
  10. वृक्षस्य मूले ……………………….
  11. आत्ममः रक्षायै ……………………….
  12. ग्रामं गतः ……………………….
  13. वातानुकूलनाय यन्त्राणि ……………………….
  14. विज्ञानस्य अधीनः ……………………….
  15. सञ्चाराय मार्गाः ……………………….
  16. मानवस्य शक्तिः ……………………….
  17. वने वसति इति ……………………….
  18. यन्त्रस्य दर्शनेन ……………………….
  19. यन्त्रेण चालितम् ……………………….
  20. मानवेन निर्मितम् ……………………….
  21. आपणं गतानि ……………………….

उत्तरम्:

  1. यन्त्रेणनिर्मितानि
  2. विद्युद्व्यजनानि
  3. शीतनिवारणाय
  4. आश्चर्यविमूढः
  5. घटिकापतत्
  6. भोजनासामग्री
  7. परिधानावस्त्राणि
  8. शरीरशोभायै
  9. ग्रीष्मतापहरणाय
  10. वृक्षमूले
  11. आत्मरक्षायै
  12. ग्रामंगतः
  13. वातानुकूलनायन्त्राणि
  14. विज्ञानाधीनः
  15. सञ्चारमार्गाः
  16. मानवशक्तिः
  17. वनवासम्
  18. यन्त्रदर्शनेन
  19. यन्त्रचालितम्
  20. मानवनिर्मितम्
  21. आपणगतानि

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

2. अधोलिखित समस्तपदानि तालिकायां विभज्य लिखन्तु

1. यन्त्रेणनिर्मितानि
2. विद्युद्व्यजनानि
3. शीतनिवारणाय
4. आश्चर्यविमूढः
5. घटिकापतत्
6. भोजनासामग्री
7. परिधानावस्त्राणि
8. शरीरशोभायै
9. ग्रीष्मतापहरणाय
10. वृक्षमूले
11. आत्मरक्षायै
12. ग्रामंगतः
13. वातानुकूलनायन्त्राणि
14. विज्ञानाधीनः
15. सञ्चारमार्गाः
16. मानवशक्तिः
17. वनवासम्
18. यन्त्रदर्शनेन
19. यन्त्रचालितम्
20. मानवनिर्मितम्
21. आपणगतानि
द्वितीयातत्पुरुषः ……………………..
तृतीयातत्पुरुषः ……………………..
चतुर्थीतत्पुरुषः ……………………..
पञ्चमीतत्पुरुषः ……………………..
सप्तमीतत्पुरुषः ……………………..
उत्तरम्:
द्वितीया – ग्रामगतः, आपणगतानि।
तृतीया – मानवनिर्मितम्, यन्त्रचालितम्, यन्त्रनिर्मितानि, आश्चर्यविमूढः।
चतुर्थी – वातानुकूलयन्त्राणि, सञ्चारमार्गाः, भोजनसामग्री, परिधानवस्त्राणि।
पञ्चमी – घटिकापतत्।
षष्ठी – वृक्षमूले, आत्मरक्षायै, मानवशक्तिः, यन्त्रदर्शनेन, विद्युद्व्यजनानि, शीतनिवरणाय, विज्ञानाधीनः, शरीरशोभायै, ग्रीष्मतापहरणाय।
सप्तमी – वनवासम्।

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

3. अधोलिखिततालिकां पूरयत।
यथा –

  1. जले जायते इति – जलजम्
  2. ……………………. – तोयजम्
  3. ……………………. – नीरजम्
  4. अम्बुनि जायते इति – …………………….
  5. अम्भसि जायते इति – …………………….
  6. वारि ददाति इति – …………………….
  7. जलम् ददाति इति – …………………….
  8. ……………………. – पयोदः
  9. अम्बु ददाति इति – …………………….
  10. अम्भः ददाति इति – …………………….
  11. नृन् पाति इति – …………………….
  12. भुवं पालयति इति – …………………….
  13. भुवं पाति इति – भूपाल:
  14. महीं पालयति इति – …………………….
  15. पृथ्वीं पालयति इति – …………………….
  16. वारि अस्मिन् धीयते इति – …………………….
  17. ……………………. – जलधि:
  18. ……………………. पयोधिः
  19. ……………………. – अम्भोधिः
  20. महीं पाति (रक्षति) इति – …………………….
  21. पादैः पिबति इति – पादपः
  22. मधु पिबति इति – …………………….
  23. खे (आकाशे) गच्छति इति- खगः
  24. विहायसि गच्छति इति – …………………….
  25. खे चरति इति – …………………….
  26. अण्डात् जायते इति – …………………….
  27. महीं धारयति इति – महीधरः

उत्तरम्:

  1. जलजम्
  2. तोये जायते इति
  3. नीरे जायते इति
  4. अम्बुजम्
  5. अम्भोजम्
  6. वारिदः
  7. जलदः
  8. पयः ददाति इति
  9. अम्बुदः
  10. अम्भदः
  11. नृपः
  12. भूपः
  13. भूपाल:
  14. महीपाल:
  15. पृथ्वीपाल:
  16. वारिधिः
  17. जले अस्मिन् धीयते इति
  18. पयसि अस्मिन् धीयते इति
  19. अम्भसि अस्मिन् धीयते इति
  20. महीपः
  21. पादपः
  22. मधुपः
  23. खगः
  24. विहगः
  25. खेचरः
  26. अण्डजः
  27. महीधरः

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

4. अधोलिखितेषु वाक्येषु संयोज्य इतरेतरद्वन्द्वसमस्तपदानि रचयत।

  1. रामः च लक्ष्मण च …………………… विश्वामित्रस्य शिष्यौ आस्ताम्।
  2. लक्ष्मणः, शत्रुघ्न च …………………… सुमित्रायाः पुत्रौ आस्ताम्।
  3. नकुलः सहदेवः च …………………….. माद्रयाः पुत्रौ आस्ताम्।
  4. युधिष्ठिरः, भीमः, अर्जुनः च …………………… कुन्त्याः पुत्राः आसन्।
  5. वसिष्ठः च विश्वामित्रः च …………………… आचार्यों आस्ताम्।

उत्तरम्:

  1. रामलक्ष्मणौ
  2. लक्ष्मणशत्रुघ्नौ
  3. नकुलसहदेवौ
  4. युधिष्ठिरभीमार्जुना:
  5. वसिष्ठविश्वामित्रौ।

5. समस्तपदैः विग्रहान् मेलयत

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः
उत्तरम्:
GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

6. अधोलिखितेषु समस्तपदेषु द्विगुसमस्तपदानि रेखाङ्कितानि कुरुत –
सप्तबालकाः, सप्तपर्णी, अष्टाध्यायी, चतुर्वेदम्, अष्टवादने, चतुर्युगम्, चतुर्मुखानि, नवरत्नम्, नवरात्रम्, नवदिनानि, अष्टांगम्।
उत्तरम्:
सप्तपर्णी, अष्टाध्यायी, चतुर्युगम्, नवरत्नम्, नवरात्रम्, अष्टांगम्, चतुर्वेदम्

7. अधोलिखितसमस्तपदानां विग्रहं कुरुत।
GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः
उत्तरम्:
1. श्रान्तः पथिकः (श्रान्त स्थाने श्रान्तः)
2. महान् आत्मा
3. स्वच्छम् जलम्
4. उन्नतः प्रासादः
5. शीतलम् सलिलम्।

8. समस्तपदानि रचयत। (समस्त पद बनाइए।)
यथा –
GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः
उत्तरम्:
1. पवित्रमनः
2. विस्तृतनाटिका
3. पुष्पितवृक्षः
4. विकसितपुष्पाणि।

9. अधः प्रदत्तरिक्तस्थानेषु समस्तपदानि लिखत।
GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः
उत्तरम्:
1. ग्रीष्मवसन्तशिशिराः
2. रामसीते
3. फलपुष्पाणि
4. पशुपक्षिणः
5. पितापुत्रौ

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

10. अधोलिखितेषु रेखाङ्कितपदेषु समासं कृत्वा लिखत –

  1. पितामहः – वत्स, पुष्पाणाम् वाटिका
  2. अष्टावक्र: जनकस्य सभाम् अगच्छत्।
  3. गुरोः समीपम् स्थित्वा जनकः ज्ञानं प्राप्तवान्।
  4. अर्धः घटः नूनं घोषमुपैति।
  5. कुमारस्य सम्भवः हर्षवर्धकः भवति।
  6. युधिष्ठिरः पाण्डवानाम् अग्रजः आसीत्।
  7. बालकाः क्रीडायाः क्षेत्रे क्रीडन्ति।
  8. बालकाः विद्यायाः आलये पठन्ति।
  9. शिष्याय उपादेयं गुरुणाम् वचनम् अस्ति।
  10. जनाः देशस्य भक्तान् पूजयन्ति।
  11. माता च पिता च आगच्छतः।
  12. सः पीतम् अम्बरं धारयति।
  13. धन्याः राज्ञः सेवकाः ये तं रक्षन्ति।
  14. तौ पाणी च पादौ च प्रक्षालयतः।
  15. सरोवरे नीलानि उत्पलानि शोभन्ते।
  16. अहं भवतः शरणम् आगताः अस्मि।
  17. रामः च लक्ष्मणः च विश्वामित्रस्य शिष्यौ आस्ताम्।

उत्तरम्:

  1. पुष्पवाटिका
  2. जनकसभाम्
  3. उपगुरु
  4. अर्धघटः
  5. कुमारसम्भवः
  6. पाण्डवाग्रजः
  7. क्रीडाक्षेत्रे
  8. विद्यालये
  9. गुरुवचनम्
  10. देशभक्तान्
  11. मातापितरौ
  12. पीताम्बर्
  13. राजसेवकाः
  14. पाणिपादम्
  15. नीलोत्पलानि
  16. शरणागता
  17. रामलक्ष्मणौ

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

11. अधोलिखिते संवादे रेखाङ्कितपदेषु समास-विग्रहं कृत्वा लिखत।

  1. मानवजीवनम् चतुर्यु आश्रमेषु विभक्तम्।
  2. कोऽपि जनः तत्र अशिक्षितः न आसीत्।
  3. पितामहः – कोकिलमयूरौ
  4. जनकसुता सीता आसीत्।
  5. ‘पञ्चवटी’ इति स्थाने सीता रामः लक्ष्मणश्च अवसन्।
  6. काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः?
  7. इदं स्थान निर्मक्षिकम् अस्ति अतः अत्र रोगाः नवर्तन्ते।
  8. नरः साधुवृत्ति समाचरेत्?
  9. काक:कृष्ण:पिकः कृष्णःको भेदः पिककाकयोः
  10. ‘पञ्चवटी’ इति स्थाने वने रामः लक्ष्मणेन सीतया च सह अवसत्।

उत्तरम्:

  1. मानवस्य जीवनम्
  2. न शिक्षितः
  3. कोकिलः च मयूरः च
  4. जनकस्य सुता
  5. पञ्चानां वटानां समाहार:
  6. पिकश्च काकश्च तयोः
  7. मक्षिकाणाम् अभाव:
  8. धुनाम् वृत्तिम्
  9. पिकः च काकः च तयोः
  10. पञ्चानाम् वटानाम् समाहारः।

समास परिचयः तत्पुरुष द्वन्दू समास:
In Sanskrit, there are mainly 4 kinds of compounds:
(1) Avyayibhava (2) Tatpurusha (3) Bahuvrihi (4) Dwandwa. Of these, we will now learn two of them viz. Tatpurusha (expect Karmadharaya) and Dwandwa.

Before we begin learning about compounds, it is necessary to know what a compound is. In order to do that, remember this sentence: समसन-समास:। समसन means ‘in short. That is when two or more words combine to form one, that is a compound.

They are joined and it becomes a compound. In the same way in वरुणेन्द्र-रुद्र-मरुतः there are many proper nouns which combine to become one noun. Thus when two or more nouns combine to become one, it is called a compound.

Looking at the above examples, we can see that:
(1) In a compound nouns combine with nouns.
(2) Two or more nouns can form a compound.
(3) When nouns combine the case endings of each disappear and only the last noun retains its case endings.
(4) The meaning of each separate noun and the meaning of the nouns in the compound remain the same.
(5) When dissolution of the compound (मेधजलमू) is done, then the dissolved is called a dissolved compound.

After this primary understanding of what a compound means, we will now gradually learn about Tatpurusha and Dwandwa compounds.

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

1. तत्पुरुष समास:

Read the following Sentences:
(1) सः दशरथस्य पुत्रः रामः गच्छति।
(1) सः दशरथपुत्रः रामः गच्छति।

The two nouns underlined in the first sentences have been used again in the second sentence as a compound (i.e., after being joined to form a single noun). You will notice that in the first sentence there are two nouns दशरथस्य and पुत्र: with two different case endings.

Then in the second sentence, when the two nouns have been joined (as दशरथस्य:) only the last noun has the suffix indicating case ending. The reason for this is that it is a compound. of the four kinds of compounds mentioned above, this is Tatpurusha compound.

There are five kinds of Tatpurusha compounds :

  • Vibhakti Tatpurusha
  • karmadharaya Tatpurusha
  • Dwigu Tatpurusha (it is a kind of Karmadharya compound)
  • Upapada Ttatpurusha and
  • नञ् Tatpurusha. In all these kinds of compounds it is the latter word which is of greater importance.

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

I. Vibhakti Tatpurusha:

Now read the following sentences:

1. कृषक: मरणासन्नः अस्ति।
2. मेघजलं वर्षति।
3. गर्वपूर्णा वाणी वर्तते।
4. कुलोचितं कर्म अस्ति।
5. दशरथपुत्रः गच्छति।

In all these sentences, the underlined words are compounds. If there is dissolution of all the compounds (मरणासन्नः) मरणम् आसन्नः, (मेघजलम्) मेघस्य जलम् (गर्वपूर्णाम्) गर्वेण पूर्णा, ताम्, (कुलोचितम्) कुलाय उचितम्, (दशरथपुत्रः) दशरथस्य पुत्रः you get two words in each. Now carefully read these words. You will realize that,

  • In the words thus dissolved, the first word (Purvapada) has different case endings.
  • However in the last word (Uttarapada), all the nouns are in the first case (nominative).

Thus when a compound is formed by two words of which the earlier one is of a different case and the second one in the first case it is called ‘Vibhakti Tatpurusha’. All the words above are Vibhakti Tatpurusha. In Vibhakti Tatpurusha, each compound is identified by the case ending of the first (Purvapada) word, e.g. in मरणम् आसन्नः = मरणासन्न: the first word मरणम् is in the second case and hence this Tatpurusha compound is called Dwitiya Tatpurusha.

In the same way, if it is in the third case (गर्वेण पूर्णा = गर्वपूणा), it is called Tritiya Tatpurusha, if it is in the 4th case (कुलाय उचितम् = कुलाचितम्) it is called Chaturthi Tatpurusha, if in the 5th case (चोरात् भयम् = चोरभयम्) it is Panchami Tatpurusha, if in the 6th case (दशरथस्य पुत्रः = दशरथपुत्रः) then it is Shashthi Tatpurusha and if in the 7th case (वचने कुशलः = वचनकुशल:) it is called Saptami Tatpurusha. Thus Vibhakti Tatpurusha is द्वितीया तत्पुरुष, तृतीया तत्पुरुष, चतुर्थी तत्पुरुष, पञ्चमी तत्पुरुष, षष्ठी तत्पुरुष and सप्तमी तत्पुरुष।

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

(II) Upapada Tatpurusha Samasa:

Now read the sentences given below:
1. रोगः दोषात् जायते।
2. रोगः दोषजः (भवति)।

In the first sentence दोषात् जायते the two words are used. Here the first word is a noun and the second word is a verb. These two words form a compound as दोषजः। In a the second sentence you can see that the verb with ending जायते has changed to ज: when it becomes a compound. Such compounds are called Upapada Tatpurusha.

GSEB Solutions Class 9 Sanskrit अभ्यास 5 समास परिचयः

(III) नञ् Tatpurusha Samasa:

Read the following usages carefully:
(1) अधर्म:।
(2) असत्यम्।

These usages are also examples of Tatpurusha Samasa. When there is dissolution of the compound अधर्म it becomes न धर्मः = अधर्म:। असत्यम्। When there is dissolution of the compound (न सत्यम् = असत्यम्।) न becomes अ. When the compound is formed the न् of the Upapada loses the न and only 34 remains. but if the Uttarapada (latter word) begins with a vowel sound. Sound अन् is added. Hence न उचितम् = अनुचितम् and न आगतम् = अनागतम्। Thus the compounds are formed. These compounds are called नञ् Tatpurusha Samasa. (2) Dwandwa Samasa

Read the following sentences:
(1) वरुणेन्द्र-रुद्र-मम्तः स्तुन्वन्ति।
(2) रामलक्ष्मणौ वनं गच्छतः।

In the above sentences both the words वरुणेन्द्र-रुद्र-मम्तः and रामलक्ष्मणौ are compounds. When there is dissolution, it becomes in succession: वरूणः च इन्द्रः च रुद्रः च मरुतः च (=वरुणेन्द्र-रुद्र-मरुतः) and रामः च लक्ष्मणः च (= रामलक्ष्मणौ)| In the dissolution of compounded words where च (= and) is used the compound is called Dwandwa Samasa.

Now read the following sentences:
(1) विवेकः पाणिपादम् प्रक्षालयति।
(2) समीर: वीणामृदङ्गम् वादयति।

In the above sentences पाणिपादम् दक वीणामृदङ्गम्  are both Dwandwa Samasa. The dissolution is done thus: पाणिः च पादौ च (= पाणिपादम्)। वीणा च मृदङ्गः च (= वीणामृदङ्गम्)। You will notice that he dissolution is done just as in the compounds above. But once the compound is formed, it is used in singular. (However in the earlier compound it was in dual and plural.)

Because of the difference that takes place after the formation of the compound, Dawandwa Samas is of two kinds: (1) इतरेतर द्वन्द्व and (2) समाहार द्वन्द्व In compounds where dual or plural is used, it is called Itaretara (इतरेतर) Dwandwa and where singular is used it is called Samahara Dwandwa Samasa.

In the words वरुणेन्द्र-रुद्र-मरुतः। and रामलक्षमणौ। above gradually plural and dual are used. Hence both of them are Itaretara Dwandwa Samas while in पाणिपादम् and वीणामृदङ्गम् singular is used and hence they are Samahara Dwandwa Samasa. (Also remember that Samahara Dwandwa Samas is always in neuter gender.)

Leave a Comment

Your email address will not be published. Required fields are marked *