GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

Gujarat Board GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः Textbook Exercise Important Questions and Answers, Notes Pdf.

Gujarat Board Textbook Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

GSEB Solutions Class 8 Sanskrit खेलमहोत्सवः Textbook Questions and Answers

1. Frame sentences following the Illustration :
નીચે આપેલા ઉદાહરણને આધારે વાક્યો બનાવો :
ઉદાહરણ : Illustration : धावकः शीघ्रं धावति। – धावकाः शीघ्रं धावन्ति।

  1. मानवः क्रीडां पश्यति। – ________________________
  2. गजः मन्दं चलति। – ________________________
  3. बालकः शीघ्रं गच्छति। – ________________________
  4. महिला श्लोकं गायति। – ________________________

उत्तर:
(On changing the subject ‘धावकः’ into plural ‘धावकाः’ the verb also changes accordingly.)
(એકવચનના કર્તા ‘धावकः’ ને બહુવચન ‘धावकाः’ ‘માં ફેરવતાં ક્રિયાપદ પણ  બહુવચનમાં આવ્યું છે.)

  1. मानवः क्रीडां पश्यति। – मानवाः क्रीडां पश्यन्ति।
  2. गजः मन्दं चलति। – गजाः मन्दं चलन्ति।
  3. बालकः शीघ्रं गच्छति। – बालकाः शीघ्रं गच्छन्ति।
  4. महिला श्लोकं गायति। – महिलाः श्लोकं गायन्ति।

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

2. Answer the following questions:
નીચેના પ્રશ્નોના જવાબ આપો :

પ્રશ્ન 1.
विवेकानन्दस्य विद्यालये किं चलति?
उत्तर:
विवेकानन्दस्य विद्यालये खेलमहोत्सवः चलति।
A sports festival is going on in Vivekānanda school.
વિવેકાનંદ નામના વિદ્યાલયમાં રમતગમતનો મહોત્સવ ચાલે છે.

પ્રશ્ન 2.
धावकाः किं कुर्वन्ति?
उत्तर:
धावकाः प्रयत्नपूर्वकं शीघ्रतया धावन्ति।
The runners run fast with an effort.
દોડનારા (દોડવીરો) પ્રયત્નપૂર્વક ઝડપથી દોડે છે.

પ્રશ્ન 3.
विद्यालये काः काः क्रीडाः चलन्ति?
उत्तर:
विद्यालये धावनक्रीडा, गोलकक्षेपणक्रीडा, कबड्डी, दीर्घलङ्घनक्रीडा च चलन्ति।
Sports like running, shotput, kabaddi and long jump are going on in the school.
વિદ્યાલયમાં દોડક્રીડા, ગોળાફેંકક્રીડા, કબડ્ડી અને લાંબીકૂદકીડા ચાલે છે.

પ્રશ્ન 4.
जीवने कस्य महत्त्वम् अस्ति?
उत्तर: जीवने खेलस्य महत्त्वम् अस्ति।
Sports are important in life.
જીવનમાં રમતનું મહત્ત્વ છે.

પ્રશ્ન 5.
खेलः कस्यार्थे साहाय्यं करोति?
उत्तर:
खेलः सर्वाङ्गीणविकासार्थं साहाय्यं करोति।
Sports help in wholistic development.
રમતગમત સવગી વિકાસ માટે સહાયરૂપ થાય છે.

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

3. Transform sentences following the illustration :
નીચે આપેલ ઉદાહરણ અનુસાર વાક્યોને પરિવર્તિત કરો :
ઉદાહરણ : Illustration : राधा आगच्छति। – राधा आगमिष्यति।
(પહેલા વાક્યમાં વર્તમાનકાળ, અન્ય પુરુષ એકવચનનું ક્રિયાપદ છે. બીજા વાક્યમાં સામાન્ય ભવિષ્યકાળ, અન્ય પુરુષ એકવચનનું ક્રિયાપદ છે.)

  1. शबाना वदति। – ___________________
  2. मोहसीना चलति। – ___________________
  3. रमेशः खादति। – ___________________
  4. वेदः कथयति। – ___________________

उत्तर:

  1. शबाना वदति। – शबाना वदिष्यति।
  2. मोहसीना चलति। – मोहसीना चलिष्यति।
  3. रमेशः खादति। – रमेशः खादिष्यति।
  4. वेदः कथयति। – वेदः कथयिष्यति।

4. Colour the above picture and frame sentences based on it:
ઉપરના ચિત્રમાં રંગ પૂરો અને ચિત્ર પરથી વાક્યો બનાવો:
GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः 1

  1. _______________________________
  2. _______________________________
  3. _______________________________
  4. _______________________________
  5. _______________________________

उत्तर:

  1. वैभवः दीर्घलङ्घनं करोति।
  2. सचिनः लोहगोलकं क्षिपति।
  3. बालाः कबड्डी खेलन्ति।
  4. त्रयः बालाः धावन्ति।
  5. अन्या बालाः क्रीडाः पश्यन्ति।

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

5. Pronounce the following words correctly about the game.
નીચે આપેલા શબ્દોનું મોટેથી શુદ્ધ ઉચ્ચારણ કરો :

  1. शीघ्रतया
  2. त्वरितम्
  3. कुत्रचित्
  4. गोलक्षेपः
  5. दीर्घलङ्घनम्
  6. अद्यारभ्य
  7. प्रशिक्षणम्

Activity

  • Make a list of games that you play in the street with your friends :
    તમારા મિત્રો સાથે શેરીમાં રમતા હો તે રમતોની યાદી બનાવો.

Sanskrit Digest Std 8 GSEB खेलमहोत्सवः Additional Questions and Answers

1. Answer the following questions in Sanskrit and English:

પ્રશ્ન 1.
खेलमहोत्सवः कुत्र चलति?
उत्तर:
खेलमहोत्सवः विवेकानन्दविद्यालये चलति।
The sports festival is going on in Vivekānanda’s school.

પ્રશ્ન 2.
सर्वे किं कर्तुम् इच्छन्ति?
उत्तर:
सर्वे कौशलस्य प्रदर्शनं कर्तुम् इच्छन्ति।
Everyone wants to display their skills.

પ્રશ્ન 3.
कतिपयबालकाः उच्चैः किं वदन्ति?
उत्तर:
कतिपयबालकाः उच्चैः वदन्ति ‘धावतु, धावतु, त्वरितं धावतु’।
Some children are shouting : Run, run, run fast.’

પ્રશ્ન 4.
गोलकक्षेपणस्पर्धायां क्रमशः क्रीडकः किं करोति?
उत्तर:
गोलकक्षेपणस्पर्धायां क्रमशः क्रीडकः लोहगोलकं क्षिपति।
In the shotput competition the players throw the iron ball turn by turn.

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

પ્રશ્ન 5.
समापनकार्यक्रमस्य प्रारम्भे कः स्वस्थानतः उत्तिष्ठति?
उत्तर:
समापनकार्यक्रमस्य प्रारम्भे विद्यालयस्य आचार्यः स्वस्थानतः उत्तिष्ठति।
At the start of the completion programme the Principal gets up from his seat (place).

પ્રશ્ન 6.
विद्यालयस्य आचार्यः केषां कृते अभिनन्दनं ददाति?
उत्तर:
विद्यालयस्य आचार्यः आगतानां प्रतिभागिनां कृते अभिनन्दनं ददाति।
The Principal congratulates the participants.

પ્રશ્ન 7.
अधुना विद्यालये कः छात्रेभ्यः व्यायामस्य प्रशिक्षणं दास्यति?
उत्तर:
विद्यालये नूतनः व्यायामशिक्षकः नियुक्तः अस्ति, सः अधुना छात्रेभ्यः व्यायामस्य प्रशिक्षणं दास्यति।
Now, the new Physical Education teacher who is appointed in the school will train the students.

પ્રશ્ન 8.
अधारभ्य शालायां किं भविष्यति?
उत्तर:
अद्यारभ्य शालायां प्रतिवर्ष खेलमहोत्सवः भविष्यति।
From now onwards, there will be a sports festival in the school every year.

પ્રશ્ન 9.
शालायाः छात्राः कस्मिन् भागं ग्रहीष्यन्ति?
उत्तर:
शालायाः छात्राः राज्यकक्षायाः राष्ट्रकक्षायाः च खेलमहोत्सवे भागं ग्रहीष्यन्ति।
The students of the school will participate in state level as well as national level sports festivals.

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

2. Choose the correct option for the answer of the questions given below :

પ્રશ્ન 1.
धावकाः किं कुर्वन्ति?
A. आक्रमणम्
B. पलायनम्
C. प्रक्षालयन्ति
D. धावनक्रियाम्
उत्तर:
D. धावनक्रियाम्

પ્રશ્ન 2.
खेलस्य महत्त्वं कुत्र अस्ति?
A. जीवने
B. विद्यालये
C. धने
D. यशे
उत्तर:
A. जीवने

પ્રશ્ન 3.
सर्वाङ्गीणविकासार्थम् कः साहाय्यं करोति?
A. विद्यालयः
B. आचार्य:
C. खेलः
D. दीपमहोत्सवः
उत्तर:
C. खेलः

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

પ્રશ્ન 4.
के कौशलस्य प्रदर्शनं कर्तुम् इच्छन्ति?
A. छात्राः
B. नवाः शिक्षकाः
C. सर्वे (क्रीडकाः)
D. बालिकाः
उत्तर:
C. सर्वे (क्रीडकाः)

પ્રશ્ન 5.
कस्यां स्पर्धायां क्रीडकः लोहगोलकं क्षिपति?
A. कबड्डीस्पर्धायाम्
B. धावनक्रीडायाम्
C. दीर्घलङ्घनस्पर्धायाम्
D. गोलकक्षेपणस्पर्धायाम्
उत्तर:
D. गोलकक्षेपणस्पर्धायाम्

પ્રશ્ન 6.
आचार्यः कदा स्वस्थानतः उत्तिष्ठति?
A. धावनस्पर्धायाः प्रारम्भे
B. समापनकार्यक्रमस्य प्रारम्भे
C. गोलकक्षेपणस्पर्धायाः प्रारम्भे
D. दीर्घलङ्घनस्पर्धायाः प्रारम्भे
उत्तर:
B. समापनकार्यक्रमस्य प्रारम्भे

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

પ્રશ્ન 7.
विद्यालये कः छात्रेभ्यः व्यायामस्य प्रशिक्षणं दास्यति?
A. विद्यालयस्य आचार्यः
B. भूतपूर्वव्यायामशिक्षक:
C. नूतनः व्यायामशिक्षकः
D. व्यायामे प्रशिक्षितः शिक्षकः
उत्तर:
C. नूतनः व्यायामशिक्षकः

પ્રશ્ન 8.
“अद्यारभ्य अस्माकं विद्यालये प्रतिवर्ष खेलमहोत्सवः भविष्यति।” इदं वाक्यं कः वदति?
A. विद्यालयस्य आचार्यः
B. व्यायामे प्रशिक्षितः शिक्षक:
C. भूतपूर्वव्यायामशिक्षक:
D. नूतनः व्यायामशिक्षकः
उत्तर:
A. विद्यालयस्य आचार्यः

પ્રશ્ન 9.
खेलमहोत्सवे के प्रसन्नाः सन्ति?
A. आचार्याः
B. शिक्षकाः
C. बालकाः
D. विवेकानन्दः
उत्तर:
C. बालकाः

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

પ્રશ્ન 10.
Which number of sports festival is going on in Vivekananda school ?
A. Fifth
B. Third
C. Second
D. First
उत्तर:
D. First

પ્રશ્ન 11.
विवेकानन्द …………………. खेलमहोत्सवः चलति।
A. विद्यालयम्
B. विद्यालये
C. विद्यालयेषु
D. विद्यालयेन
उत्तर:
B. विद्यालये

પ્રશ્ન 12.
‘खेलम्’ इति शब्दस्य पर्यायशब्दः कः अस्ति?
A. महोत्सवः
B. क्रीडकः
C. क्रीडा
D. क्रीडनकम्
उत्तर:
C. क्रीडा

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

પ્રશ્ન 13.
अधोदत्तेभ्यः धातुरूपेभ्यः वर्तमानकाल अन्यपुरुष एकवचनस्य रूपं चित्वा लिखत।
A. खेलति
B. खेलन्ति
C. भवन्ति
D. खेलसि
उत्तर:
A. खेलति

પ્રશ્ન 14.
‘भवन्ति’ क्रियापदं किम् अस्ति?
A. ह्यस्तनभूतकालस्य
B. सामान्य भविष्यत्कालस्य
C. वर्तमानकालस्य
D. उत्तमपुरुषस्य
उत्तर:
C. वर्तमानकालस्य

3. Fill in the blanks by selecting proper words from the brackets :

  1. सर्वे ………………………………. प्रदर्शनं कर्तुम् इच्छन्ति। (खेलस्य, कौशलस्य, स्पर्धायाः)
  2. बालकाः प्रयत्नपूर्वकं ………………………………. धावन्ति। (शीघ्रतया, शनैः, उच्चैः)
  3. सम्यक्तया ………………………………. स्पर्धाः पूर्णाः भवन्ति। (सर्वे, सर्वाः, सर्वेभ्यः)
  4. खेलमहोत्सवे आगतानां ………………………………. कृते अभिनन्दनम्। (प्रतिभागिनः, प्रतिभागिनम्, प्रतिभागिनानाम्)
  5. अधुना अस्माकं विद्यालये व्यायामस्य ………………………………. प्रशिक्षकः अपि अस्ति। (प्रशिक्षणार्थं, स्पर्धार्थं, खेलार्थम्)
  6. अस्माकं शालायाः नाम ………………………………. भविष्यति। (अभिनन्दनम्, प्रसन्नम्, उज्ज्वलम्)

उत्तर:

  1. सर्वे कौशलस्य प्रदर्शनं कर्तुम् इच्छन्ति।
  2. बालकाः प्रयत्नपूर्वकं शीघ्रतया धावन्ति।
  3. सम्यक्तया सर्वाः स्पर्धाः पूर्णाः भवन्ति।
  4. खेलमहोत्सवे आगतानां प्रतिभागिनाम् कृते अभिनन्दनम्।
  5. अधुना अस्माकं विद्यालये व्यायामस्य प्रशिक्षणार्थं प्रशिक्षकः अपि अस्ति।
  6. अस्माकं शालायाः नाम उज्ज्वलम् भविष्यति।

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

4. Put a [ ] against the true statement and a [ ] against the false statement given below:

(१) खेलमहोत्सवे विद्यालयस्य सर्वे बालकाः सहभागिनः भविष्यन्ति। [ ]
(२) गोलकस्पर्धायां क्रमशः क्रीडकः लोहगोलकं क्षिपति। [ ]
(३) कुत्रापि कबड्डीक्रीडकाः दीर्घलङ्घनं कुर्वन्ति। [ ]
(४) अस्माकं शालायां गतवर्षे एकः शिक्षकः नियुक्तः अस्ति। [ ]
(५) अद्यारभ्य अस्माकं शालायां प्रतिवर्ष खेलमहोत्सवः भविष्यति। [ ]
(६) जीवने खेलस्य महत्त्वम् अस्ति। [ ]

5. Find out the true meaning of the given Sanskrit words from the given options and write :

  1. शीघ्रतया – quickly / happily
  2. त्वरितम् – slowly/fast
  3. कुत्रचित् – somewhere/where
  4. गोलक्षेपः – long jump/shotput
  5. दीर्घलङ्घनम् – short jump / long jump
  6. अद्यारभ्य – starting from today/from that time
  7. प्रशिक्षणम् – training / for training
  8. क्रीडकः – player / runner

उत्तर:

  1. शीघ्रतया – quickly
  2. त्वरितम् – fast
  3. कुत्रचित् – somewhere
  4. गोलक्षेपः – shotput
  5. दीर्घलङ्घनम् – long jump
  6. अद्यारभ्य – starting from today
  7. प्रशिक्षणम् – training
  8. क्रीडकः – player

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

6. Find out the true synonyms of the given Sanskrit words from the given options and write :

  1. खेलम् = क्रीडा / क्रीडति
  2. शीघ्रम् = त्वरितम् / तमपि
  3. छात्रः = छत्रः । शिष्यः
  4. नूतनः = पुरातनः / नवीनः

उत्तर:

  1. खेलम् = क्रीडा
  2. शीघ्रम् = त्वरितम्
  3. छात्रः = शिष्यः
  4. नूतनः = नवीनः

7. Recognize the following root forms :

  1. इच्छन्ति – इष्-इच्छ (६ प.) root, Present Tense, Third Person Plural.
  2. चलति – चल् (१ प.) root, Present Tense, Third Person Singular.
  3. क्षिपति – क्षिप् (६ उ.) root, Parsmaipadi Present Tense, Third Person Singular.
  4. सन्ति – अस् (२ प.) root, Present Tense, Third Person Plural.
  5. भवन्ति – भू-भव् (१ प.) root, Present Tense, Third Person Plural.

8. Recognize the following noun forms :

  1. विद्यालये – विद्यालय – अ-कारान्त Masculine Locative Singular.
  2. बालकाः – बालक – अ-कारान्त Masculine Nominative Plural.
  3. अस्माकम् – अस्मद् – Pronoun : Equal in three genders Genitive Plural.
  4. शिक्षकः – शिक्षक – अ-कारान्त Masculine Nominative Singular.
  5. शालायाः – शाला – आ-कारान्त Feminine Ablative, Genitive Singular.

9. Translate the following English sentences in Sanskrit:

  1. Children are very happy.
  2. Somewhere the running competition is going on.
  3. Somewhere the player is doing the long jump.
  4. The completion of the final ceremony has started.
  5. Sports are important in life.
  6. A new teacher is appointed in our school this year.

उत्तर:

  1. बालकाः प्रसन्नाः सन्ति।
  2. कुत्रचित् धावनस्पर्धा चलति।
  3. कुत्रचित् क्रीडकः दीर्घलङ्घनं करोति।
  4. समापनकार्यक्रमस्य प्रारम्भः भवति।
  5. जीवने खेलस्य महत्त्वम् अस्ति।
  6. अस्माकं शालायाम् अस्मिन् वर्षे नूतनः शिक्षकः नियुक्तः अस्ति।

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

10. Correct the given underlined words and rewrite the sentences :

जीवने खेलस्य महत्त्वं अस्ति। खेलः सर्वांगीणविकासार्थं साहाय्यम् करोति।
उत्तर:
जीवने खेलस्य महत्त्वम् अस्ति। खेलः सर्वाङ्गीणविकासार्थं साहाय्यं करोति।

11. Translate the following prose passages into English:

अद्यारभ्य अस्माकं शालायां प्रतिवर्ष खेलमहोत्सवः भविष्यति। अस्माकं छात्राः राज्यकक्षायाः राष्ट्रकक्षायाः च खेलमहोत्सवे भागं ग्रहीष्यन्ति। अस्माकं शालायाः नाम उज्ज्वलं भविष्यति। जीवने खेलस्य महत्त्वम् अस्ति।
उत्तर:
Translation : Starting from today, there will be a sports festival in our school every year. Our students will participate in state level as well as national level sports. They will make the name of our school famous. Sports are important in life.

અનુવાદઃ આજથી માંડીને શરૂ કરીને) અમારી શાળામાં દર વર્ષે રમતગમતનો મહોત્સવ થશે. અમારા વિદ્યાર્થીઓ રાજ્યકક્ષાના તથા રાષ્ટ્રકક્ષાના રમતગમત મહોત્સવમાં ભાગ લેશે. અમારી શાળાનું નામ રોશન થશે. જીવનમાં રમતનું મહત્ત્વ છે.

खेलमहोत्सवः Summary in English

Sports have a lot of importance in our life. Qualities like sportsmanspirit, courage, team spirit, etc. are inculcated due to sports. Sports play a major role in the wholistic development of a person. Such exercise is also useful in keeping the body and the mind fit and fine. In this chapter, along with stressing on the importance of sports the action words (verbs) in their present tense and future tense forms have been introduced and explained.

शब्दार्थाः टिप्पणी च
GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः 6
GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः 2

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः 3

अनुवाद: The sports festival is going on in Vivekānanda school. The children are elated. Everyone wants to display his (own) skill. Somewhere the running competition is going on. The children are running fast with great efforts. Some children are shouting : ‘Run, run, run fast.’

Somewhere the shotput (throwing) competition is going on. The players are throwing the iron ball turn by turn.

Somewhere kabaddi is going on. Somewhere the player is doing the long jump. All the competitions are finished in the proper manner.

The completion of the final ceremony has started. The Principal of the school gets up from his place and says, “Congratulations to the participants who had come for the sports festival ! This is our first sports festival.

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

A new teacher is appointed in our school this year. All this is the fruit of his effort. Congratulations to him too! Right now we have a coach / trainer also in our school for physical training. He will give training.

Starting from today, there will be a sports festival in our school every year. Our students will participate in state level as well as national level sports. They will make the name of our school famous. Sports are important in life.

Sports help in wholistic development.”

खेलमहोत्सवः Summary in Gujarati

આપણા જીવનમાં રમતગમતનું ઘણું જ મહત્ત્વ છે. રમતગમતથી જીવનમાં ખેલદિલી, સાહસ, હિંમત વગેરે ગુણોનું નિર્માણ થાય છે. વ્યક્તિના સર્વાગી વિકાસમાં રમત મહત્ત્વનો ભાગ ભજવે છે. તન અને મન સ્વસ્થ રહે તે માટે રમતગમત ઉપયોગી છે.

આ પાઠમાં રમતગમતનું મહત્ત્વ દર્શાવવાની સાથે સાથે ક્રિયાપદોના વર્તમાનકાળ તેમજ ભવિષ્યકાળનાં રૂપોનો પણ પરિચય કરાવ્યો છે.

शब्दार्थाः टिप्पणी च

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः 4

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः 5

અનુવાદઃ વિવેકાનંદ નામના વિદ્યાલયમાં રમતગમતનો મહોત્સવ ચાલે છે. બાળકો ખુશખુશાલ છે. સૌ (પોતાની) કુશળતાનું પ્રદર્શન કરવા ઇચ્છે છે. ક્યાંક દોડવાની હરીફાઈ (સ્પધી ચાલે છે. બાળકો પ્રયત્નપૂર્વક ઝડપથી દોડે છે. કેટલાંક બાળકો મોટેથી બોલે છે: “દોડો, દોડો, જલદી દોડો.”

ક્યાંક ગોળાફેંકની હરીફાઈ ચાલે છે. વારાફરતી ખેલાડી લોખંડનો ગોળો ફેકે છે.

ક્યાંક કબડી ચાલે છે. ક્યાંક ખેલાડી લાંબી કૂદ કરે છે. બધી હરીફાઈઓ સારી રીતે પૂરી થાય છે.

સમાપન કાર્યક્રમની શરૂઆત થાય છે. શાળાના આચાર્ય પોતાના સ્થાનેથી ઊભા થાય છે અને બોલે છે: રમતગમતના મહોત્સવમાં આવેલા હરીફોને અભિનંદન ! આ અમારો રમતગમતનો પહેલો મહોત્સવ છે. અમારી શાળામાં આ વર્ષે નવા શિક્ષક નિમણૂક પામ્યા છે.

આ બધું તેમના પ્રયાસનું ફળ (પરિણામ) છે. તેમને પણ અભિનંદન ! હવે અમારા વિદ્યાલયમાં વ્યાયામની તાલીમ માટે તાલીમ શિક્ષક પણ છે. તે તાલીમ આપશે. આજથી માંડીને (શરૂ કરીને) અમારી શાળામાં દર વર્ષે રમતગમતનો મહોત્સવ થશે.

GSEB Solutions Class 8 Sanskrit Chapter 2 खेलमहोत्सवः

અમારા વિદ્યાર્થીઓ રાજ્યકક્ષાના તથા રાષ્ટ્રકક્ષાના રમતગમત મહોત્સવમાં ભાગ લેશે. અમારી શાળાનું નામ રોશન થશે. જીવનમાં રમતનું મહત્ત્વ છે. રમત સર્વાગી વિકાસ માટે સહાય કરે છે.”

Leave a Comment

Your email address will not be published. Required fields are marked *